बालमोदिनी

निन्द्यं कर्म राक्षसत्वाय


Listen Later

गुरुनानकः कदाचित् यदा प्रियशिष्येण मरदानेन सह विन्ध्याचलपरिसरे गच्छन् आसीत् तदा केचन वन्यजातीयाः मरदानं बद्ध्वा भैरवीगुहां प्रति बलिरूपेण नीतवन्तः । भैरव्याः अर्चकः तस्य मारणाय शूलं गृहीत्वा आगतः। तदा 'वाहे गुरु' इति ध्वनिः श्रुतः । एतस्य श्रवणात् अर्चके विलक्षणं परिवर्तनं दृष्टम् ।  एतत् दृष्ट्वा वन्यजातीयानां नायकः क्रोद्धेन 'भवान् कः?' इति अपृच्छत् । 'अहं भवान् इव मानवः अस्मि' इति गुरुनानकः अवदत् । तदनन्तरं तयोर्मध्ये यत् सम्भाषणं जातं तेन वन्यजातीनायकस्य न केवलं हृदयं द्रुतम् अपि तु तस्मिन् परिवर्तनम् अपि जातम् । सः गुरुनानकं शरणम् अगच्छत् । अन्ये सर्वे वन्यजातीयाः अपि नानकस्य शिष्याः अभवन् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, Guru Nanak was traveling with his beloved disciple Mardana in the Vindhyachal region. Some tribal people captured Mardana and took him to a Bhairavi cave as a sacrificial offering. The priest of Bhairavi, holding a trident, approached to kill him. At that moment, the sound of "Waheguru" was heard. Upon hearing this, the priest underwent a remarkable change. Observing this, the leader of the tribal people angrily asked, "Who are you?" Guru Nanak replied, "I am a human like you." Thereafter, the conversation that took place between them not only melted the heart of the tribal leader but also brought about a change in him. He sought refuge in Guru Nanak. All the other tribal people also became disciples of Guru Nanak.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः