
Sign up to save your podcasts
Or
आसीत् कश्चन शिलादनामा धर्मात्मा मुनिः यः अयोनिजस्य मरणरहितस्य पुत्रस्य प्राप्त्यर्थं तपः तेपे । प्रसन्नः महादेवः प्रकटीभूय 'वरं वृणीष्व' इति अकथयत् । यदा मुनिः 'भवत्समम् अयोनिजपुत्रम् इच्छामि' इति अवदत् तदा शिवः 'अचिरात् एव कञ्चित् अवतारं ग्रहीष्यामि । अहं तव अयोनिजपुत्रः भविष्यामि । तदा मम नाम नन्दी इति भविष्यति' इति उक्त्वा अन्तर्हितः जातः । कदाचित् मुनयः यज्ञाय यज्ञक्षेत्रं तर्पयन्ति स्म तदा यज्ञात् पूर्वमेव शम्भोः आज्ञया कश्चन जटामुकुटत्रिशूलधारी बालकः उत्पन्नः जातः । शिवादेशानुसारं बालकस्य नाम नन्दी इति निश्चितम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was a virtuous sage named Shilada who performed intense penance to obtain an unborn and immortal son. Pleased, Lord Shiva appeared and granted him a boon. When Shilada wished for a son like Shiva himself, the Lord promised to incarnate as his child, naming him Nandi. Later, during a sacrificial ritual performed by sages, a divine child with matted hair and a trident emerged before the yajna was completed—manifested by Shiva’s will. As per the Lord’s decree, the child was named Nandi, destined to be a great devotee and Shiva’s mount.
आसीत् कश्चन शिलादनामा धर्मात्मा मुनिः यः अयोनिजस्य मरणरहितस्य पुत्रस्य प्राप्त्यर्थं तपः तेपे । प्रसन्नः महादेवः प्रकटीभूय 'वरं वृणीष्व' इति अकथयत् । यदा मुनिः 'भवत्समम् अयोनिजपुत्रम् इच्छामि' इति अवदत् तदा शिवः 'अचिरात् एव कञ्चित् अवतारं ग्रहीष्यामि । अहं तव अयोनिजपुत्रः भविष्यामि । तदा मम नाम नन्दी इति भविष्यति' इति उक्त्वा अन्तर्हितः जातः । कदाचित् मुनयः यज्ञाय यज्ञक्षेत्रं तर्पयन्ति स्म तदा यज्ञात् पूर्वमेव शम्भोः आज्ञया कश्चन जटामुकुटत्रिशूलधारी बालकः उत्पन्नः जातः । शिवादेशानुसारं बालकस्य नाम नन्दी इति निश्चितम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was a virtuous sage named Shilada who performed intense penance to obtain an unborn and immortal son. Pleased, Lord Shiva appeared and granted him a boon. When Shilada wished for a son like Shiva himself, the Lord promised to incarnate as his child, naming him Nandi. Later, during a sacrificial ritual performed by sages, a divine child with matted hair and a trident emerged before the yajna was completed—manifested by Shiva’s will. As per the Lord’s decree, the child was named Nandi, destined to be a great devotee and Shiva’s mount.