
Sign up to save your podcasts
Or


कृष्णावतारे कृष्णः सर्वदा स्वशिरसि पिच्छं किमर्थं धृतवान् इति ज्ञायते वा ? कदाचित् वनवासकाले सीता पिपासया बाध्यमाना आसीत् । तदा कश्चित् मयूरः आगत्य ततः अनतिदूरे कश्चन जलाशयः अस्ति इति उक्त्वा रामादयः यथा मार्गं जानीयुः तथा स्वस्य पिच्छं तत्र तत्र पातयन् अग्रे अगच्छत् । पिच्छमार्गम् अनुसरन्तः रामादयः यदा जलाशयं प्राप्तवन्तः तदा तत्र मरणदशां प्राप्तं मयूरं दृष्टवन्तः । स्वस्य प्राणापायम् अपि अविगण्णय मयूरेण उपकारः कृतः इत्यतः 'अग्रिमे अवतारे अहं भवतः पिच्छं सर्वदा शिरसि धारयिष्यामि' इति रामः अवदत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the Krishna avatar, Krishna is always seen wearing a peacock feather on his head. Do you know why? Once, during the forest exile, Sita was suffering from intense thirst. A peacock came and informed Rama and his companions that there was a water source nearby. To guide them, the peacock dropped its feathers along the path and walked ahead. Following the trail of feathers, Rama and others reached the water. But there, they saw the peacock in a dying state—it had sacrificed itself to help them. Moved by its selfless act, Rama said, “In my next incarnation, I will always wear your feather on my head.” That is why Krishna adorns the peacock feather with reverence and gratitude.
By सम्भाषणसन्देशःकृष्णावतारे कृष्णः सर्वदा स्वशिरसि पिच्छं किमर्थं धृतवान् इति ज्ञायते वा ? कदाचित् वनवासकाले सीता पिपासया बाध्यमाना आसीत् । तदा कश्चित् मयूरः आगत्य ततः अनतिदूरे कश्चन जलाशयः अस्ति इति उक्त्वा रामादयः यथा मार्गं जानीयुः तथा स्वस्य पिच्छं तत्र तत्र पातयन् अग्रे अगच्छत् । पिच्छमार्गम् अनुसरन्तः रामादयः यदा जलाशयं प्राप्तवन्तः तदा तत्र मरणदशां प्राप्तं मयूरं दृष्टवन्तः । स्वस्य प्राणापायम् अपि अविगण्णय मयूरेण उपकारः कृतः इत्यतः 'अग्रिमे अवतारे अहं भवतः पिच्छं सर्वदा शिरसि धारयिष्यामि' इति रामः अवदत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the Krishna avatar, Krishna is always seen wearing a peacock feather on his head. Do you know why? Once, during the forest exile, Sita was suffering from intense thirst. A peacock came and informed Rama and his companions that there was a water source nearby. To guide them, the peacock dropped its feathers along the path and walked ahead. Following the trail of feathers, Rama and others reached the water. But there, they saw the peacock in a dying state—it had sacrificed itself to help them. Moved by its selfless act, Rama said, “In my next incarnation, I will always wear your feather on my head.” That is why Krishna adorns the peacock feather with reverence and gratitude.