बालमोदिनी

परिवर्तनम्


Listen Later

कस्यचन वृद्धस्य राज्ञः प्रासादे उत्सवः आयोजितः आसीत् । बहवः नृपाः आसन् । कार्यक्रमान्ते नर्तक्याः नृत्यं प्राचलत् ।  किञ्चित्कालानन्तरं वाद्यवादकः निद्रां प्राप्नुवन् अस्ति इति कारणतः नर्तकी भीत्या तं सावधानं कर्तुम् एकं श्लोकम् अवदत् । वाद्यवादकः तन्द्रां त्यक्त्वा सम्यक् अवादयत् । तस्य श्लोकस्य अर्थं विभिन्नाः जनाः विभिन्नप्रकारेण स्वीकृतवन्तः ।  नर्तक्याः गुरुः, राजकुमारी, राजकुमारः, वृद्धः राजा च तस्य श्लोकस्य अर्थं कथं स्वीकृतवन्तः, तेन किं किं परिवर्तनं जातम् इति स्वारस्यकारीं कथां श्रुत्वा जानन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a grand celebration was held in the palace of an elderly king. Many kings had gathered for the occasion. At the end of the event, a dancer began her performance. After some time, the musician started dozing off, which worried the dancer. To wake him up without causing a scene, she cleverly recited a verse. The musician immediately became alert and played his instrument properly. Different people interpreted the meaning of the verse in different ways. The dancer’s teacher, the princess, the prince, and the old king each understood it in their own way, and their interpretations led to interesting changes in their thoughts and actions. This story shows how a single verse can inspire many minds in different directions.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः