
Sign up to save your podcasts
Or


टिबेटदेशे अधिकतया मौनेन स्थितवन्तं साधुपुरुषं दृष्ट्वा जनाः चिन्तितवन्तः यत् एषः सर्वाणि रहस्यानि जानाति इति । कदाचित् कश्चन युवकः तं रहस्यं ज्ञातुं साधुपुरुषम् उपसर्प्य स्वस्य इच्छां निवेदितवान् । साधुपुरुषः किमपि रहस्यं न जानामि इति प्रथमम् अवदत् । किन्तु युवकेन पुनः पुनः निवेदिते साधुपुरुषः सः कथमपि अन्यत्र प्रेषणीयः इति विचिन्त्य -'ॐ मणिपद्मे हुम्' इत्येतं मन्त्रं पुनः पुनः जप इति वदति । तेन सह कथं मानवेन कुञ्चिकया रहस्यम् उद्घाटनीयम् इति सर्वं वदति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In Tibet, people, seeing a saintly person mostly residing in silence, thought that he knew all secrets. One day, a young man approached the saint to know the secret, expressing his desire. At first, the saint said that he didn't know any secrets. However, when the young man insisted repeatedly, the saint, thinking he must be sent away somehow, advised him to chant the mantra 'Om Mani Padme Hum' repeatedly. Along with that, the saint explained how a man could use a key to unlock secrets. It is a profound story with a mix of mystery and wisdom!
By सम्भाषणसन्देशःटिबेटदेशे अधिकतया मौनेन स्थितवन्तं साधुपुरुषं दृष्ट्वा जनाः चिन्तितवन्तः यत् एषः सर्वाणि रहस्यानि जानाति इति । कदाचित् कश्चन युवकः तं रहस्यं ज्ञातुं साधुपुरुषम् उपसर्प्य स्वस्य इच्छां निवेदितवान् । साधुपुरुषः किमपि रहस्यं न जानामि इति प्रथमम् अवदत् । किन्तु युवकेन पुनः पुनः निवेदिते साधुपुरुषः सः कथमपि अन्यत्र प्रेषणीयः इति विचिन्त्य -'ॐ मणिपद्मे हुम्' इत्येतं मन्त्रं पुनः पुनः जप इति वदति । तेन सह कथं मानवेन कुञ्चिकया रहस्यम् उद्घाटनीयम् इति सर्वं वदति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In Tibet, people, seeing a saintly person mostly residing in silence, thought that he knew all secrets. One day, a young man approached the saint to know the secret, expressing his desire. At first, the saint said that he didn't know any secrets. However, when the young man insisted repeatedly, the saint, thinking he must be sent away somehow, advised him to chant the mantra 'Om Mani Padme Hum' repeatedly. Along with that, the saint explained how a man could use a key to unlock secrets. It is a profound story with a mix of mystery and wisdom!