बालमोदिनी

सा मञ्जुला कोकिला


Listen Later

किं भवद्भिः ज्ञायते यत् अमृतात् जातः वृक्षः आम्रवृक्षः इति ? किन्तु कथं स्वर्णकुम्भात् अमृतबिन्दुः पतितः? गरुडेन कथम् अमृतबिन्दुः पातितः ? गानविद्याविलासिनी गन्धर्वकन्या मञ्जुला गरुडं यदा अनुसृतवती तदा किं जातम् ? विष्णोः शापेन मञ्जुला का अभवत् ? इति सर्वं कथां श्रुत्वा जानन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Do you know that the mango tree originated from ‘nectar of Gods’? But how did a drop of nectar fall from the golden vessel? How did Garuda cause the nectar drop to spill? When Manjula, the Gandharva maiden skilled in music and dance, followed Garuda, what happened? And what did she become due to Vishnu’s curse? Listen to the entire story to uncover these mysteries!

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः