बालमोदिनी

सज्जनसङ्गः श्रीगन्धः इव


Listen Later

शय्याम् आश्रितवान् कश्चन वृद्धः स्वपुत्रं प्रति कानिचन मार्गदर्शकवाक्यानि वदति । यथा सात्त्विकं जीवनं करणीयं, पापकार्याणि न करणीयानि, सज्जनसङ्गः करणीयः, दुर्जनसङ्गः परिहरणीयः इत्यादीनि । विषयं स्पष्टतया अवगमयितुं सः वृद्धः श्रीगन्धचूर्णं अङ्गारचूर्णं च आनाय्य प्रयोगमेकम् कारयति । केवलस्य बोधनस्य अपेक्षया कदाचित् प्रयोगेण विषयस्य अवगमनं शीघ्रं सम्यक् च भवति । तद्बोधिका कथा एषा ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
An old man offers some advice to his son. He tells him to live a righteous life, avoid sinful actions, seek the company of good people and stay away from bad company. To make his lesson clearer, the old man asks to bring sandalwood powder and charcoal powder and uses them in a practical demonstration. Rather than simply explaining, he shows how the lesson is quickly and effectively understood through experience. This story illustrates the importance of learning through practice.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः