बालमोदिनी

समाजऋणम्


Listen Later

ईश्वरचन्द्रविद्यासागरः कस्याश्चित् निर्धनायाः विधवायाः कृते “भवत्याः पत्युः सकाशात् मया ऋणं स्वीकृतम्, तत् प्रत्यर्पयन् अस्मि” इति वदन् प्रतिमासं धनं यच्छति स्म । सा विधवा यदा सः ईश्वरचन्द्रविद्यासगरः, साहाय्यार्थमेव धनं प्रेषयति, इति ज्ञातवती तदा विस्मिता हर्षिता च अभवत् । 
 

Ishwar Chandra Vidyasagar pretended to repay a loan to a widow, donating money monthly. When she discovered his kindness, she was overwhelmed with gratitude and amazement at his selfless deception.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः