
Sign up to save your podcasts
Or


ईश्वरचन्द्रविद्यासागरः महाविद्वान् परमदयालुः आसीत् । कदाचित् महाविद्यालयस्य पार्श्वे शयानः कश्चित् कर्मकरः ज्वरेन पीडितः आसीत् । तं गृहं नीत्वा वैद्यम् आनाय्य तस्य शरीरस्य मार्जनं, वस्त्रपरिवर्तनम् इत्यादिकं च ईश्वरचन्द्रविद्यासागरेण स्वयमेव कृतम् । एतादृशं व्यवहारं दृष्ट्वा यदा कश्चित् बन्धुः अपृच्छत् - 'किं एषः भवतः बन्धुः ?’ तदा विद्यासागरः वदति - ‘आम्, एषः मम बन्धुः। मया ज्ञानसाहाय्येन अन्तरङ्गस्य स्वच्छता क्रियते । एषः सम्मार्जन्यादिना बाह्यस्वच्छतां करोति । अतः आवां समानवृत्तिकौ । अतः एषः मम भ्राता' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Ishwar Chandra Vidyasagar was a great scholar and very compassionate. One day, near the college, a worker was lying down suffering from fever. Vidyasagar took him home, called a doctor, cleaned his body, changed his clothes, and did everything himself. When a relative saw this and asked, ‘Is he your relative?’. Vidyasagar replied, ‘Yes, he is my relative. I purify the inner self with knowledge and he cleans the outer body with sweeping. Therefore, we both have the same role. Hence, he is my brother’.
By सम्भाषणसन्देशःईश्वरचन्द्रविद्यासागरः महाविद्वान् परमदयालुः आसीत् । कदाचित् महाविद्यालयस्य पार्श्वे शयानः कश्चित् कर्मकरः ज्वरेन पीडितः आसीत् । तं गृहं नीत्वा वैद्यम् आनाय्य तस्य शरीरस्य मार्जनं, वस्त्रपरिवर्तनम् इत्यादिकं च ईश्वरचन्द्रविद्यासागरेण स्वयमेव कृतम् । एतादृशं व्यवहारं दृष्ट्वा यदा कश्चित् बन्धुः अपृच्छत् - 'किं एषः भवतः बन्धुः ?’ तदा विद्यासागरः वदति - ‘आम्, एषः मम बन्धुः। मया ज्ञानसाहाय्येन अन्तरङ्गस्य स्वच्छता क्रियते । एषः सम्मार्जन्यादिना बाह्यस्वच्छतां करोति । अतः आवां समानवृत्तिकौ । अतः एषः मम भ्राता' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Ishwar Chandra Vidyasagar was a great scholar and very compassionate. One day, near the college, a worker was lying down suffering from fever. Vidyasagar took him home, called a doctor, cleaned his body, changed his clothes, and did everything himself. When a relative saw this and asked, ‘Is he your relative?’. Vidyasagar replied, ‘Yes, he is my relative. I purify the inner self with knowledge and he cleans the outer body with sweeping. Therefore, we both have the same role. Hence, he is my brother’.