
Sign up to save your podcasts
Or
कदाचित् सुप्रसिद्धस्य साधुश्रेष्ठस्य चैतन्यदेवस्य भक्तः श्रीवासपण्डितः स्वस्य गृहे चैतन्यदेवस्य सङ्कीर्तनसभाम् आयोजितवान् आसीत् यत्र सर्वे अत्यन्तं भक्त्या भागं वहन्तः आसन् । तन्मध्ये अकस्मात् श्रीवासस्य पुत्रः मृतः । नितरां दुःखितः अपि सः सभायाः भङ्गं कर्तुं न इष्टवान् । अत्रान्तरे चैतन्यदेवेन अत्र किमपि अशुभं घटितं स्यात् इति अनुभूतम् । चैतन्यदेवः अवदत् 'भवान् पुत्रशोकं परित्यज्य मम सेवासुखमेव श्रेष्ठं मतवान् । इतः परम् अहं भवतः पुत्ररूपेण स्थास्यामि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, the devoted follower of Chaitanya Deva, Shrivasa Pandita, organized a devotional gathering at his home where all participated with great reverence. During the event, his son suddenly passed away. Though deeply grieved, Shrivasa did not wish to disrupt the sacred assembly. Sensing an unfortunate event, Chaitanya Deva spoke, “You have forsaken sorrow for the joy of my service. From now on, I shall remain as your son”. Such was Shrivasa’s unwavering devotion.
कदाचित् सुप्रसिद्धस्य साधुश्रेष्ठस्य चैतन्यदेवस्य भक्तः श्रीवासपण्डितः स्वस्य गृहे चैतन्यदेवस्य सङ्कीर्तनसभाम् आयोजितवान् आसीत् यत्र सर्वे अत्यन्तं भक्त्या भागं वहन्तः आसन् । तन्मध्ये अकस्मात् श्रीवासस्य पुत्रः मृतः । नितरां दुःखितः अपि सः सभायाः भङ्गं कर्तुं न इष्टवान् । अत्रान्तरे चैतन्यदेवेन अत्र किमपि अशुभं घटितं स्यात् इति अनुभूतम् । चैतन्यदेवः अवदत् 'भवान् पुत्रशोकं परित्यज्य मम सेवासुखमेव श्रेष्ठं मतवान् । इतः परम् अहं भवतः पुत्ररूपेण स्थास्यामि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, the devoted follower of Chaitanya Deva, Shrivasa Pandita, organized a devotional gathering at his home where all participated with great reverence. During the event, his son suddenly passed away. Though deeply grieved, Shrivasa did not wish to disrupt the sacred assembly. Sensing an unfortunate event, Chaitanya Deva spoke, “You have forsaken sorrow for the joy of my service. From now on, I shall remain as your son”. Such was Shrivasa’s unwavering devotion.