बालमोदिनी

सर्वश्रेष्ठः पुण्यात्मा


Listen Later

कदाचित् साक्षात् भगवान् विश्वनाथः मन्दिरस्य पूजकस्य स्वप्नम् आगत्य 'अहं सर्वश्रेष्ठाय पुण्यात्मने कमपि पुरस्कारं दातुम् इच्छामि' इति अवदत् । अनन्तरदिने पूजकः सर्वत्र घोषम् अकरोत् । ततः विभिन्नेषु प्रदेशेषु विद्वांसः, धर्मात्मानः, दातारः, साधकाः च मन्दिरं समागताः । पूजनसमये भगवतः मूर्तेः पुरतः एकं स्वर्णपात्रम् आगतम् । परीक्षार्थं सः पूजकः येषां हस्ते स्वर्णपात्रं ददाति तेषां हस्तं प्राप्य तत्क्षणं मृत्तिकामयं भूत्वा स्वप्रकाशरहितं भवति । कदाचित् कुष्ठरोगपीडितं जनं सेवित्वा वृद्धकृषकः आगतवान् । पूजकः तस्य हस्ते स्वर्णपात्रं स्थापितवान् । तस्य हस्ते पात्रस्य प्रकाशः द्विगुणितः जातः । तदा पूजकः ज्ञापितवान् यत् यः निःस्वार्थः, दयायुक्तः, दाता च भवति, सः एव सर्वश्रेष्ठः इति । भगवता दत्तं स्वर्णपात्रं तस्मै वृद्धकृषकाय दत्तवान् च ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Lord Vishwanath appeared to the temple priest in a dream, expressing a desire to reward the most virtuous soul. The priest spread the announcement, attracting scholars, donors, and spiritual seekers. During the worship, a golden vessel appeared before the deity but turned to mud in everyone’s hands. When a humble, elderly farmer—who had served a person suffering from leprosy—held it, the vessel’s glow doubled. The priest recognized that true greatness lies in selflessness, compassion, and generosity, and awarded the golden vessel to the farmer.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः