
Sign up to save your podcasts
Or


कस्मिंश्चित् ग्रामे मुकुन्दः गोविन्दः च मित्रद्वयम् आसीत् । गोविन्दः बुद्धिमान् परन्तु मुकुन्दः मन्दबुद्धिः । गोविन्दः स्वबुद्धेः उपयोगः स्वार्थलाभाय करोति स्म । सः द्विवारं मुकुन्दं वञ्चयति । किन्तु मुकुन्दः किमपि कर्तुम् अशक्तः । कदाचित् ग्रामम् आगतः महापुरुषः एतयोः वृत्तान्तं ज्ञात्वा मुकुन्दं कमपि उपायं सूचितवान् । अनन्तरदिने मुकुन्दः तम् उपायम् उपयुज्य गोविन्दं पाठितवान् । तदनन्तरं गोविन्दः मुकुन्दं क्षमाम् अयाचत । एवं सत्पुरुषस्य मार्गदर्शनेन मुकुन्दः अपि सुखी अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a village, Mukunda and Govinda were friends. While Govinda was intelligent, Mukunda was simple-minded. Govinda often used his wit for personal gain and deceived Mukunda twice, leaving him helpless. One day, a wise man visited the village and, upon learning of their story, advised Mukunda on a solution. The next day, Mukunda followed the advice and taught Govinda a lesson. Realizing his mistake, Govinda apologized. Thus, with the guidance of a noble person, Mukunda also found happiness.
By सम्भाषणसन्देशःकस्मिंश्चित् ग्रामे मुकुन्दः गोविन्दः च मित्रद्वयम् आसीत् । गोविन्दः बुद्धिमान् परन्तु मुकुन्दः मन्दबुद्धिः । गोविन्दः स्वबुद्धेः उपयोगः स्वार्थलाभाय करोति स्म । सः द्विवारं मुकुन्दं वञ्चयति । किन्तु मुकुन्दः किमपि कर्तुम् अशक्तः । कदाचित् ग्रामम् आगतः महापुरुषः एतयोः वृत्तान्तं ज्ञात्वा मुकुन्दं कमपि उपायं सूचितवान् । अनन्तरदिने मुकुन्दः तम् उपायम् उपयुज्य गोविन्दं पाठितवान् । तदनन्तरं गोविन्दः मुकुन्दं क्षमाम् अयाचत । एवं सत्पुरुषस्य मार्गदर्शनेन मुकुन्दः अपि सुखी अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a village, Mukunda and Govinda were friends. While Govinda was intelligent, Mukunda was simple-minded. Govinda often used his wit for personal gain and deceived Mukunda twice, leaving him helpless. One day, a wise man visited the village and, upon learning of their story, advised Mukunda on a solution. The next day, Mukunda followed the advice and taught Govinda a lesson. Realizing his mistake, Govinda apologized. Thus, with the guidance of a noble person, Mukunda also found happiness.