
Sign up to save your podcasts
Or


राज्ञः शयार्तेः तनया सुन्दरी मनोहारिणी च । तनया सुकन्या शापग्रस्तानां सैनिकानां हिताय च्यवनमहर्षिं परिणीय तस्य सेवायै लग्ना असीत् । एकदा अश्विनीकुमारौ ऋषिसेवारतायाः सुकन्यायाः सौन्दर्यम् अवलोक्य 'एतं वृद्धं विहाय आवयोः अन्यतरं वृष्णीष्व' इति उक्तवन्तौ । तन्निराकरोति सुकन्या । तां पतिव्रतां विज्ञाय अश्विनीकुमारौ प्रसन्नौ भूत्वा आमलकीप्राशननिर्माणविधिं कथयामासतुः । तस्य सेवनेन ऋषिः च्यवनः न केवलं विगतविकारः अभवत् अपि च युवा अपि बभूव । ततः आमलकीप्राशः 'च्यवनप्राश' नाम्ना प्रसिद्धः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
The beautiful and enchanting daughter of King Shayarata, Sukanya, married the sage Chyavana for the welfare of the cursed soldiers. One day, while engaged in the service of the sage, the Ashwini Kumaras, upon seeing the beauty of Sukanya, said to her, 'Leave this old man and choose one of us'. Sukanya refused. Recognizing her fidelity, the Ashwini Kumaras were pleased and revealed the method to prepare Amalaki Prashana. By consuming it, Sage Chyavana not only regained his health but also became young again. Hence, Amalaki Prashana became famous as 'Chyawanprash’. This story highlights the virtues of devotion, loyalty and the transformative power of ancient knowledge and herbs.
By सम्भाषणसन्देशःराज्ञः शयार्तेः तनया सुन्दरी मनोहारिणी च । तनया सुकन्या शापग्रस्तानां सैनिकानां हिताय च्यवनमहर्षिं परिणीय तस्य सेवायै लग्ना असीत् । एकदा अश्विनीकुमारौ ऋषिसेवारतायाः सुकन्यायाः सौन्दर्यम् अवलोक्य 'एतं वृद्धं विहाय आवयोः अन्यतरं वृष्णीष्व' इति उक्तवन्तौ । तन्निराकरोति सुकन्या । तां पतिव्रतां विज्ञाय अश्विनीकुमारौ प्रसन्नौ भूत्वा आमलकीप्राशननिर्माणविधिं कथयामासतुः । तस्य सेवनेन ऋषिः च्यवनः न केवलं विगतविकारः अभवत् अपि च युवा अपि बभूव । ततः आमलकीप्राशः 'च्यवनप्राश' नाम्ना प्रसिद्धः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
The beautiful and enchanting daughter of King Shayarata, Sukanya, married the sage Chyavana for the welfare of the cursed soldiers. One day, while engaged in the service of the sage, the Ashwini Kumaras, upon seeing the beauty of Sukanya, said to her, 'Leave this old man and choose one of us'. Sukanya refused. Recognizing her fidelity, the Ashwini Kumaras were pleased and revealed the method to prepare Amalaki Prashana. By consuming it, Sage Chyavana not only regained his health but also became young again. Hence, Amalaki Prashana became famous as 'Chyawanprash’. This story highlights the virtues of devotion, loyalty and the transformative power of ancient knowledge and herbs.