
Sign up to save your podcasts
Or


कदाचित् कश्चन बालकः चिन्मयः सुमधुरं कूजन्तं पक्षिशावकं गृहीत्वा पञ्जरे स्थापितवान् । चिन्मयः आदिनं शावकं किमपि खादयितुं प्रयतमानः आसीत् किन्तु शावाकः किमपि अस्पृष्ट्वा मातरं स्मरन् व्याकुलतया क्रन्दनं कुर्वन् आसीत् । अनन्तरदिने प्रातः एकः पक्षी एतं शावकं किमपि खादयन् आसीत् । तद् दृष्ट्वा यदा चिन्मयः पञ्जरसमीपं गतः तावता शावकः मृतः आसीत् । अनन्तरं केनचित् पक्षितज्ञेन ज्ञातं 'यदि कश्चन पक्षी दुर्दैववशात् गृहीतः, तर्हि अन्यपक्षिणः तं विषफलं खादयित्वा मारयन्ति' इति । तत् श्रुत्वा पश्चात्तापदग्धः सन् चिन्मयः तदा एव स्वतन्त्रतायाः महत्त्वं ज्ञातवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One day, a boy named Chinmaya caught a sweetly chirping baby bird and placed it in a cage. He tried feeding it daily, but the bird refused to eat, longing for its mother and crying in distress. The next morning, another bird came and fed the baby bird something. When Chinmaya approached the cage, he found the baby bird dead. Later, an ornithologist explained that if a bird is captured, other birds sometimes feed it poisonous fruit to end its suffering. Hearing this, Chinmaya was filled with remorse and realized the true value of freedom.
By सम्भाषणसन्देशःकदाचित् कश्चन बालकः चिन्मयः सुमधुरं कूजन्तं पक्षिशावकं गृहीत्वा पञ्जरे स्थापितवान् । चिन्मयः आदिनं शावकं किमपि खादयितुं प्रयतमानः आसीत् किन्तु शावाकः किमपि अस्पृष्ट्वा मातरं स्मरन् व्याकुलतया क्रन्दनं कुर्वन् आसीत् । अनन्तरदिने प्रातः एकः पक्षी एतं शावकं किमपि खादयन् आसीत् । तद् दृष्ट्वा यदा चिन्मयः पञ्जरसमीपं गतः तावता शावकः मृतः आसीत् । अनन्तरं केनचित् पक्षितज्ञेन ज्ञातं 'यदि कश्चन पक्षी दुर्दैववशात् गृहीतः, तर्हि अन्यपक्षिणः तं विषफलं खादयित्वा मारयन्ति' इति । तत् श्रुत्वा पश्चात्तापदग्धः सन् चिन्मयः तदा एव स्वतन्त्रतायाः महत्त्वं ज्ञातवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
One day, a boy named Chinmaya caught a sweetly chirping baby bird and placed it in a cage. He tried feeding it daily, but the bird refused to eat, longing for its mother and crying in distress. The next morning, another bird came and fed the baby bird something. When Chinmaya approached the cage, he found the baby bird dead. Later, an ornithologist explained that if a bird is captured, other birds sometimes feed it poisonous fruit to end its suffering. Hearing this, Chinmaya was filled with remorse and realized the true value of freedom.