Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.Swami Gambhirananda's translation is available ... more
FAQs about The 5-Minute Gita:How many episodes does The 5-Minute Gita have?The podcast currently has 257 episodes available.
March 02, 2023Chapter 5, Verse 10ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५- १०॥Recitation, breakdown, reordering, translation, and commentary....more5minPlay
February 20, 2023Chapter 5, Verses 8-9नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।पश्यञ्श्रृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥५- ८॥प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५- ९॥ Recitation, breakdown, reordering, translation, and commentary....more8minPlay
February 20, 2023Chapter 5, Verse 7योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५- ७॥ Recitation, breakdown, reordering, translation, and commentary....more4minPlay
February 07, 2023Chapter 5, Verse 6संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५- ६॥ Recitation, breakdown, reordering, translation, and commentary....more5minPlay
February 06, 2023Chapter 5, Verse 5यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।एकं सांख्यं च योगं च यः पश्यति स: पश्यति ॥५- ५॥ Recitation, breakdown, reordering, translation, and commentary....more4minPlay
February 01, 2023Chapter 5, Verse 4सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५- ४॥ Recitation, breakdown, reordering, translation, and commentary....more4minPlay
January 15, 2023Chapter 5, Verse 3ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५- ३॥ Recitation, breakdown, reordering, translation, and commentary....more4minPlay
January 06, 2023Chapter 5, Verse 2श्रीभगवानुवाचसंन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५- २॥ Recitation, breakdown, reordering and translation....more4minPlay
December 29, 2022Chapter 5, Verse 1अर्जुन उवाचसंन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५- १॥ Recitation, breakdown, reordering, translation, and commentary....more5minPlay
December 20, 2022Chapter 4, Verse 42योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ।आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥४-४१॥ Recitation, breakdown, reordering, translation, and commentary....more6minPlay
FAQs about The 5-Minute Gita:How many episodes does The 5-Minute Gita have?The podcast currently has 257 episodes available.