Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.Swami Gambhirananda's translation is available ... more
FAQs about The 5-Minute Gita:How many episodes does The 5-Minute Gita have?The podcast currently has 257 episodes available.
August 20, 2022Chapter 4, Verse 21निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥४-२१॥Recitation, breakdown, reordering, translation, and commentary....more6minPlay
August 20, 2022Chapter 4, Verse 20त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥४-२०॥Recitation, breakdown, reordering, translation, and commentary....more4minPlay
August 13, 2022Chapter 4, Verse 19यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥४-१९॥Recitation, breakdown, reordering, translation, and commentary....more5minPlay
August 10, 2022Chapter 4, Verse 18कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४-१८॥Recitation, breakdown, reordering, translation, and commentary....more6minPlay
August 08, 2022Chapter 4, Verse 17कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४-१७॥Recitation, breakdown, reordering, translation, and commentary....more4minPlay
August 06, 2022Chapter 4, Verse 16किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥४-१६॥Recitation, breakdown, reordering, translation, and commentary....more5minPlay
August 04, 2022Chapter 4, Verse 15एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥४-१५॥Recitation, breakdown, reordering, translation, and commentary....more4minPlay
July 29, 2022Chapter 4, Verse 14न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥४-१४॥Recitation, breakdown, reordering, translation, and commentary....more5minPlay
July 27, 2022Chapter 4, Verse 13चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥४-१३॥Recitation, breakdown, reordering, translation, and commentary....more5minPlay
July 25, 2022Chapter 4, Verse 12काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥४-१२॥Recitation, breakdown, reordering, translation, and commentary....more5minPlay
FAQs about The 5-Minute Gita:How many episodes does The 5-Minute Gita have?The podcast currently has 257 episodes available.