बालमोदिनी

उत्तङ्कमेघाः


Listen Later

कुरुक्षेत्रयुद्धानन्तरं द्वारकां प्रति प्रस्थितेन श्रीकृष्णेन मार्गे महर्षिः उत्तङ्कः मिलितः ।  वादविवादयोः अनन्तरं मुनिः भगवतः यथार्थं स्वरूपं ज्ञात्वा विश्वरूपं दर्शयितुं प्रार्थयते । विश्वरूपं दृष्टवान् हृष्टः च मुनिः कृष्णं स्तोत्रैः तोषयति । कृष्णः 'वरं याच' इति यदा वदति तदा मुनिः 'अस्यां मरुभूमौ यदा अहम् अपेक्षां कुर्यां तदा जलं प्रत्यक्षीभवतु' इति वदति ।  कृष्णस्य वाक्यानुसारम् इदानीमपि उत्तङ्कमुनिः तृषार्तान् जनान् मरुभूमौ तर्पयितुं मेघान् प्रार्थयते । ते एव मेघाः 'उत्तङ्कमेघाः' इति ख्यातिं गताः । ते मेघाः जलप्रदानेन जनान् हर्षयन्ति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
After the Kurukshetra War, when Sri Krishna was on his way to Dwarka, he met the sage Uttanka on the way. After a debate, the sage, realizing the true form of the Lord, requested to see his universal form. Delighted upon seeing the universal form, the sage praised Krishna with hymns. When Krishna asked him to request a boon, the sage said, "In this desert, whenever I am in need, may water appear." As per Krishna's words, even now, Sage Uttanka prays to the clouds to quench the thirst of the people in the desert. Those very clouds became known as 'Uttanka clouds.' These clouds bring joy to the people by providing water.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः