बालमोदिनी

वैराग्यस्य महिमा


Listen Later

इयं कथा पितापुत्रयोः व्यासशुकदेवयोः मध्ये संवादरूपेण वर्तते । शुकदेवः यदा जन्म प्राप्तवान् तदा एव उत्थाय पितरं नमस्कृत्य वनं गन्तुं सज्जः अभवत् । पुत्रस्य एतादृशं व्यवहारं दृष्ट्वा विस्मितः व्यासः पुत्रस्य मनसि कथमपि संस्कारविषये आसक्तिः जनयितव्या इति मत्वा बहून् विषयान् वदति । परन्तु केनापि शुकदेवः न विचलति । वादप्रतिवादयोः अनन्तरं व्यासः विरक्तः सन् पुत्रस्य वनगमननिर्णयम् अङ्गीकरोति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

The story revolves around a conversation between Vyasa and his son, Shukadeva. When Shukadeva was born, he stood up, bowed to his father, and prepared to leave for the forest. Vyasa, surprised by his son's behavior, tried to engage him in worldly matters, hoping to spark some attachment. However, Shukadeva remained unaffected. After much discussion, Vyasa, feeling detached himself, eventually accepted his son's decision to renounce worldly life and head to the forest.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः