
Sign up to save your podcasts
Or


भगवान् श्रीकृष्णः तदीयवेणुना एव सुप्रसिद्धः इति वयं जानीमः । सः वेणुहस्तः एव दृश्यते सर्वदा । कृष्णः गोपकुले प्रवृद्धः इत्यतः सहजतया तस्य हस्ते वेणुः अतिष्ठत् । परं, वेणुवादने गोपालेषु कथम् आसक्तिः उत्पन्ना , कथं गोपालकाः एव प्रथमवेणुवादकाः अभवन्, तस्य वाद्यस्य मूलं किम् इत्येते विषयाः अस्यां कथायाम् उक्ताः सन्ति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
We all know that Lord Krishna is famously associated with the flute. He is always seen holding a flute in his hand. Since Krishna grew up among cowherds, it was natural for him to carry a flute. But how did cowherds become interested in playing the flute? How did they become the first flute players? And what is the origin of this musical instrument? These questions are explored in this story. It reveals the deep connection between Krishna, the cowherds, and the music of the flute. The tale invites us to discover the cultural and emotional roots of this divine melody.
By सम्भाषणसन्देशःभगवान् श्रीकृष्णः तदीयवेणुना एव सुप्रसिद्धः इति वयं जानीमः । सः वेणुहस्तः एव दृश्यते सर्वदा । कृष्णः गोपकुले प्रवृद्धः इत्यतः सहजतया तस्य हस्ते वेणुः अतिष्ठत् । परं, वेणुवादने गोपालेषु कथम् आसक्तिः उत्पन्ना , कथं गोपालकाः एव प्रथमवेणुवादकाः अभवन्, तस्य वाद्यस्य मूलं किम् इत्येते विषयाः अस्यां कथायाम् उक्ताः सन्ति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
We all know that Lord Krishna is famously associated with the flute. He is always seen holding a flute in his hand. Since Krishna grew up among cowherds, it was natural for him to carry a flute. But how did cowherds become interested in playing the flute? How did they become the first flute players? And what is the origin of this musical instrument? These questions are explored in this story. It reveals the deep connection between Krishna, the cowherds, and the music of the flute. The tale invites us to discover the cultural and emotional roots of this divine melody.