बालमोदिनी

विदुषी द्रवमयी


Listen Later

पूर्वम् असमराज्ये चण्डीचरणतर्कालङ्कारः नाम विद्वान् स्वगृहे एव छात्रान् अध्यापयति स्म । बाल्ये एव पतिविहीना जाता पुत्री द्रवमयी पितुः गृहम् आश्रित्य संस्कृताध्ययने प्रवृत्ता, अल्पे एव काले अपूर्वं पाण्डित्यं प्राप्तवती च । कालान्तरे वार्धक्यस्य अस्वास्थ्यस्य च कारणतः पिता गुरुकुलस्य पिधानं चिन्तितवान् । किन्तु द्रवमयी तत् निराकृत्य स्वयमेव अध्यापनम् आरब्धवती । सा तत् उत्तरदायित्वं सम्यक् एव निरुह्य गुरुकुलस्य गौरवं वर्धितवती ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In Assam, a scholar named Chandicharan Tarkalankar used to teach his students at his home. His daughter, Dravamayi, who was widowed early in life, came to live in her father's house. She began studying Sanskrit, and within a short time, she gained exceptional knowledge. Later, due to her father's old age and poor health, he thought of closing the school. However, the girl rejected this idea and decided to take up teaching herself. She took on the responsibility and successfully increased the reputation of the school.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः