बालमोदिनी

विवेकोदयः


Listen Later

संस्कृतपुरे गौतमनामा कश्चन दरिद्रः कृषकः तर्कनामानं वणिजं ऋणं प्रार्थयते । किन्तु वणिक् निराकरोति । कथञ्चिदपि तर्कात् ऋणं स्वीकरणीयमेव इति विचिन्त्य केनचित् उपायेन पञ्चाशत् रूप्यकाणि स्वीकृतानि गौतमेन । यदा धनं प्राप्तं तदा गौतमः उच्चैः हसित्वा पञ्चविंशतिं रूप्यकाणि प्रत्यर्पयन् अवदत् 'भवन्तं पाठयितुम् अहम् एवम् अभिनयं कृतवान् । अवशिष्टं पञ्चविंशतिं रूप्यकाणि ऋणरूपेण दत्तम् इति भावयतु' इति । एतेन प्रसङ्गेन तर्कः अतीव लज्जितः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In the city of Samskritapura, a poor farmer named Gautama requested a loan from a merchant named Tarka, who refused. Determined, Gautama cleverly secured fifty coins through an ingenious method. Upon receiving the money, he laughed aloud, returned twenty-five coins, and said, "I staged this act to teach you a lesson. Consider the remaining twenty-five coins as a loan". Ashamed, Tarka realized the deeper message behind Gautama’s actions.

...more
View all episodesView all episodes
Download on the App Store

बालमोदिनीBy सम्भाषणसन्देशः