
Sign up to save your podcasts
Or
II.28 yogāṅgānuṣhṭhānād aśhuddhi-kṣhaye-jñāna-dīptir ā viveka-khyāteḥ
因奉行瑜伽肢法,不淨得以清除,智慧引燃直至生起明辨慧。
yoga-aṅga-: 瑜伽(之)肢體、部分、階段、步驟
anu-ṣhṭhānāt-: (由於)遵行、實踐
a-śhuddhi-: 不淨,不純
kṣhaye: (當、一旦)排除、破壞
jñāna-: 知識、智慧
dīptiḥ: 引燃、照亮
ā: 直到
viveka-khyāteḥ: (起)明辨慧
因爲遵奉瑜伽修行的步驟,種種不淨得到清除,所以智慧的火苗被引燃而逐漸旺盛,直到生起明辨智慧的光明。
II.28 yogāṅgānuṣhṭhānād aśhuddhi-kṣhaye-jñāna-dīptir ā viveka-khyāteḥ
因奉行瑜伽肢法,不淨得以清除,智慧引燃直至生起明辨慧。
yoga-aṅga-: 瑜伽(之)肢體、部分、階段、步驟
anu-ṣhṭhānāt-: (由於)遵行、實踐
a-śhuddhi-: 不淨,不純
kṣhaye: (當、一旦)排除、破壞
jñāna-: 知識、智慧
dīptiḥ: 引燃、照亮
ā: 直到
viveka-khyāteḥ: (起)明辨慧
因爲遵奉瑜伽修行的步驟,種種不淨得到清除,所以智慧的火苗被引燃而逐漸旺盛,直到生起明辨智慧的光明。