
Sign up to save your podcasts
Or
II.22 kṛtārthaṁ prati naṣhṭam apy a-naṣhṭaṁ tad-anya-sādhāraṇatvāt
縱於所作已竟者失,彼與他者共故,畢竟不失。
kṛta-arthaṁ: 所作已竟,目的已達(之人)
prati: 對於
naṣhṭam: (已)滅,(已)消失
api: 雖然,即使
a-naṣhṭaṁ: (仍)未滅世
tat-: 彼那個
anya-: (對於)他者,其他
sādhāraṇatvāt: (由於)共存,共有
對於目的已經完成者,那個(所見之對象)會消失,然而因爲它是和其他衆生所共有的,所以仍然沒有滅失。
II.22 kṛtārthaṁ prati naṣhṭam apy a-naṣhṭaṁ tad-anya-sādhāraṇatvāt
縱於所作已竟者失,彼與他者共故,畢竟不失。
kṛta-arthaṁ: 所作已竟,目的已達(之人)
prati: 對於
naṣhṭam: (已)滅,(已)消失
api: 雖然,即使
a-naṣhṭaṁ: (仍)未滅世
tat-: 彼那個
anya-: (對於)他者,其他
sādhāraṇatvāt: (由於)共存,共有
對於目的已經完成者,那個(所見之對象)會消失,然而因爲它是和其他衆生所共有的,所以仍然沒有滅失。