
Sign up to save your podcasts
Or
II.18 prakāśha-kriyā-sthiti-śhīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dṛśhyam
光、動、止為質,具諸種、根,以體驗、解脫為目的者,是所見。
prakāśha-: 光明
kriyā-: 活動、行動
sthiti-: 靜止
śhīlaṁ: 本質
bhūta-: 諸元素、大種
indriya-: 諸根、諸感官
ātmakaṁ: 所包含、組成
bhoga-: 世俗體驗,經驗
apa-varga-: 解脫
arthaṁ: 目的
dṛśhyam: 所見(之對象)
所謂「所見」之對象,它有光明、活動、靜止三種質性,由種種元素、感官所構成,它存在的目的僅僅是讓「見者」有種種世間的體驗,以及從那些體驗中解脫出來。
II.18 prakāśha-kriyā-sthiti-śhīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dṛśhyam
光、動、止為質,具諸種、根,以體驗、解脫為目的者,是所見。
prakāśha-: 光明
kriyā-: 活動、行動
sthiti-: 靜止
śhīlaṁ: 本質
bhūta-: 諸元素、大種
indriya-: 諸根、諸感官
ātmakaṁ: 所包含、組成
bhoga-: 世俗體驗,經驗
apa-varga-: 解脫
arthaṁ: 目的
dṛśhyam: 所見(之對象)
所謂「所見」之對象,它有光明、活動、靜止三種質性,由種種元素、感官所構成,它存在的目的僅僅是讓「見者」有種種世間的體驗,以及從那些體驗中解脫出來。