
Sign up to save your podcasts
Or
II.15 pariṇāma-tāpa-saṁskāra-duḥkhair guṇa-vṛtti-virodhāch cha duḥkham eva sarvam vivekinaḥ
因壞苦、苦苦、行苦故,以及質性作用相違故,於明辨者一切唯是苦。
pariṇāma-:變質、變異
tāpa-: 熱、煎熬、灼燒
saṁskāra-: 心印
duḥkhaiḥ: 因爲苦的緣故
guṇa-: 質性
vṛtti-: 作用、運作
virodhāt: 因爲相冲、相違背的緣故
cha: 以及
duḥkham: 苦
eva: 唯有、只是
sarvaṃ: 一切、全部
vi-vekinaḥ: 於明辨者
因爲壞苦、苦苦、行苦的緣故,以及諸質性相互衝突的緣故,對於有明辨慧之人,一切都只是苦。
II.15 pariṇāma-tāpa-saṁskāra-duḥkhair guṇa-vṛtti-virodhāch cha duḥkham eva sarvam vivekinaḥ
因壞苦、苦苦、行苦故,以及質性作用相違故,於明辨者一切唯是苦。
pariṇāma-:變質、變異
tāpa-: 熱、煎熬、灼燒
saṁskāra-: 心印
duḥkhaiḥ: 因爲苦的緣故
guṇa-: 質性
vṛtti-: 作用、運作
virodhāt: 因爲相冲、相違背的緣故
cha: 以及
duḥkham: 苦
eva: 唯有、只是
sarvaṃ: 一切、全部
vi-vekinaḥ: 於明辨者
因爲壞苦、苦苦、行苦的緣故,以及諸質性相互衝突的緣故,對於有明辨慧之人,一切都只是苦。