
Sign up to save your podcasts
Or
III.17 śhabdārtha-pratyayānām itaretarādhyāsāt saṅkaraḥ, tat-pravibhāga-saṁyamāt sarva-bhūta-ruta-jñānam
字義知相互重疊混淆,行三耶昧於彼之分辨,一切生靈音聲皆知曉。
śhabda- :字語,文字
artha- :意義,字語所指稱的對象
pratyayānām :概念,認知
itara-itara- :彼此交互
adhyāsāt :重疊,附加
saṅkaraḥ :混雜,混淆
tat- :那個
pra-vi-bhāga- :分離,區別
saṁyamāt :三耶昧,專注
sarva- :一切,全部
bhūta- :生靈
ruta- :音聲
jñānam :知
字、字義的對象、對字的知,三者彼此交互重疊而產生混淆,能夠分辨出它們之間的不同,得此中三耶昧之人,就能懂得一切生靈所發出的音聲。
III.17 śhabdārtha-pratyayānām itaretarādhyāsāt saṅkaraḥ, tat-pravibhāga-saṁyamāt sarva-bhūta-ruta-jñānam
字義知相互重疊混淆,行三耶昧於彼之分辨,一切生靈音聲皆知曉。
śhabda- :字語,文字
artha- :意義,字語所指稱的對象
pratyayānām :概念,認知
itara-itara- :彼此交互
adhyāsāt :重疊,附加
saṅkaraḥ :混雜,混淆
tat- :那個
pra-vi-bhāga- :分離,區別
saṁyamāt :三耶昧,專注
sarva- :一切,全部
bhūta- :生靈
ruta- :音聲
jñānam :知
字、字義的對象、對字的知,三者彼此交互重疊而產生混淆,能夠分辨出它們之間的不同,得此中三耶昧之人,就能懂得一切生靈所發出的音聲。