
Sign up to save your podcasts
Or
III.1 deśha-bandhaśh chittasya dhāraṇā
心地之繫於一處,是專注。
deśha- : 所在,處所,器官,肢體
bandhaḥ :繫屬,連結,固定
chittasya :心地(的)
dhāraṇā :專注,繫念,將心維持在一個固定對象上
繫心一處,讓心地固定於某一個特定的所在,是八肢瑜伽中所謂的「專注」(心地之留置)。
III.1 deśha-bandhaśh chittasya dhāraṇā
心地之繫於一處,是專注。
deśha- : 所在,處所,器官,肢體
bandhaḥ :繫屬,連結,固定
chittasya :心地(的)
dhāraṇā :專注,繫念,將心維持在一個固定對象上
繫心一處,讓心地固定於某一個特定的所在,是八肢瑜伽中所謂的「專注」(心地之留置)。