
Sign up to save your podcasts
Or
IV.13 te vyakta-sūkṣmāḥ guṇātmānaḥ
彼等以質性為本,顯或不顯。
te :它們
vyakta- :顯現
sūkṣmāḥ :精細、未顯現
guṇātmānaḥ :質性所構成
那些分為三個時途的種種法相是由原物的三種質性所構成,有的顯現,有的不顯現。
IV.13 te vyakta-sūkṣmāḥ guṇātmānaḥ
彼等以質性為本,顯或不顯。
te :它們
vyakta- :顯現
sūkṣmāḥ :精細、未顯現
guṇātmānaḥ :質性所構成
那些分為三個時途的種種法相是由原物的三種質性所構成,有的顯現,有的不顯現。