Vinayapiṭaka Khuddasikkhā
♦ Khuddasikkhā-mūlasikkhā
Ādito upasampanna-sikkhitabbaṃ samātikaṃ;
Khuddasikkhaṃ pavakkhāmi, vanditvā ratanattayaṃ.
Pārājikā ca cattāro, garukā nava cīvaraṃ;
Rajanāni ca patto ca, thālakā ca pavāraṇā.
Kālikā ca paṭiggāho, maṃsesu ca akappiyaṃ; Nissaggiyāni pācitti, samaṇakappa bhūmiyo.
Upajjhācariyavattāni, vaccappassāvaṭhānikaṃ;
Āpucchakaraṇaṃ naggo, nhānakappo avandiyo.
Cammaṃ upāhanā ceva, anolokiyamañjanī; Akappiyasayanāni, samānāsanikopi ca.
Asaṃvāsiko ca kammaṃ, micchājīvavivajjanā;
Vattaṃ vikappanā ceva, nissayo kāyabandhanaṃ.
Pathavī ca parikkhāro, bhesajjuggahadūsanaṃ; Vassūpanāyikā cevāvebhaṅgiyaṃ pakiṇṇakaṃ.
Desanā chandadānādi, uposathappavāraṇā;
Saṃvaro suddhi santoso, caturakkhā vipassanāti.
♦ Pārājikā ca cattāroti –
Maggattaye anikkhittasikkho santhatasanthate; Allokāse nimittaṃ saṃ, tilamattampi santhataṃ.
Asanthatamupādiṇṇaṃ, pavesanto cutotha vā; Pavesanaṭṭhituddhārapaviṭṭhakkhaṇasādako.
Ādiyeyya hareyyāvahareyya iriyāpathaṃ; Kopeyya ṭhānā cāveyya, saṅketaṃ vītināmaye.
Adinnaṃ theyyacittena, bhave pārājikotha vā;
Theyyābalakusacchannaparikappāvahārako; Bhaṇḍakālagghadesehi, paribhogettha nicchayo.
Manussaviggahaṃ cicca, jīvitā vā viyojaye; Satthahārakaṃ vāssa maraṇacetano upanikkhipe.
Gāheyya maraṇūpāyaṃ, vadeyya maraṇe guṇaṃ; Cuto payogā sāhatthinissaggāṇattithāvarā.
Iddhivijjāmayā kālavatthāvudhiriyāpathā; Kriyāviseso okāso, cha āṇattiniyāmakā.
Jhānādibheda nosantamattanattupanāyikaṃ; Katvā koṭṭhāsamekekaṃ, paccuppannabhavassitaṃ.
Aññāpadesarahitaṃ, dīpentonadhimāniko; Kāyena vācā viññatti-pathe ñāte cuto bhave.
Pārājikete cattāro, asaṃvāsā yathā pure; Abhabbā bhikkhubhāvāya, sīsacchinnova jīvituṃ.
Pariyāyo ca āṇatti, tatiye dutiye pana; Āṇattiyeva sesesu, dvayametaṃ na labbhati.
Sevetukāmatācittaṃ, magge maggappavesanaṃ; Imaṃ methunadhammassa, āhu aṅgadvayaṃ budhā.
Manussasaṃ tathāsaññī, theyyacittañca vatthuno; Garutā avahāro ca, adinnādānahetuyo.
Pāṇo mānussako pāṇa-saññitā ghātacetanā; Payogo tena maraṇaṃ, pañcete vadhahetuyo.
Asantatā attani pāpamicchatā-
Yārocanā tassa manussajātitā;
Nāññāpadeso ca tadeva jānanaṃ, Pañcettha aṅgāni asantadīpane.
Asādhāraṇā cattāro, bhikkhunīnamabhabbakā; Ekādasa ca vibbhantā, bhikkhunī mudupiṭṭhiko.
Lambī mukhena gaṇhanto, aṅgajātaṃ parassa ca; Tatthevābhinisīdanto, cattāro anulomikā.
Magge maggappavesanā, methunassa idhāgatā; Cattāroti catubbīsa, samodhānā parājikāti.
Read full Pali text: https://www.digitalpalireader.online/_dprhtml/index.html?loc=v.17.0.1.x.x.x.t