
Sign up to save your podcasts
Or
III.3 tad evārtha-mātra-nirbhāsaṁ sva-rūpa-śhūnyam iva samādhiḥ
彼唯所對境顯現,自身若空,是為三摩地。
tad : 彼, 那個
eva :即使,即是,正是
artha-mātra- :唯所對境,唯對象,只有對象
nir-bhāsam :(得)光照,顯現
sva-rūpa- :自相,自存在
śhūnyam :空無,空卻
iva :似乎,如同
samādhiḥ :三摩地
在前面第二經所說的禪那中,當心地只顯現出(光照)禪那所專注的單一對象(所對之境),禪那似乎不再是種感受時,則那同一個禪那正是八肢瑜伽中所謂的三摩地。
III.3 tad evārtha-mātra-nirbhāsaṁ sva-rūpa-śhūnyam iva samādhiḥ
彼唯所對境顯現,自身若空,是為三摩地。
tad : 彼, 那個
eva :即使,即是,正是
artha-mātra- :唯所對境,唯對象,只有對象
nir-bhāsam :(得)光照,顯現
sva-rūpa- :自相,自存在
śhūnyam :空無,空卻
iva :似乎,如同
samādhiḥ :三摩地
在前面第二經所說的禪那中,當心地只顯現出(光照)禪那所專注的單一對象(所對之境),禪那似乎不再是種感受時,則那同一個禪那正是八肢瑜伽中所謂的三摩地。