Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Kali Stav काली स्तव


Listen Later

Kali Stav काली स्तव ★
नमामि कृष्णरूपिणीं कृष्णाङ्गयष्टि धारिणीम् ।
समग्र तत्वसागर भपारगह्वराम ॥१॥
शिवा प्रभां समुज्जवलां स्फुरच्छशांक शेखरां ।
ललाटरत्न भास्करां जगत्प्रदीप्ति भास्कराम् ॥२॥
कश्यपर्चितां सनत्कुमात संस्तुतां ।
वंदितो यथार्थ निर्मलादभुतां ॥३॥
अतर्क्युरोचिरूर्जितां विकारदोष वर्जितां ।
मुमुक्षुभिर्विचिन्तितां विशेषतत्व सूचितां ॥४॥
मृतास्थिनिर्मित स्त्रजां मृगेन्द्र वाहनाग्रजाम् ।
सुशुद्ध तत्वतोष्णां त्रिवेद परभूषणां ॥५॥
भुजंग हार हारिणी कपालखंड घारिणीम् ।
सुधार्मि कोप कारणीं सुरेन्द्र वैरधातिनीम् ॥ ६ ॥
कुठारपाशचापिनीं कृतान्त काममोदिनीं ।
शुभां कपाल मालिनीं सुवर्णकन्याशाखिनीं ॥७॥
भूमि वासिनीं निजेन्द्रमौलिभाविनीम् ।
तमोऽन्धकार यामिनीं शिवस्वभाव कामिनीम् ॥८॥
सहस्त्र सूर्य्यराजिकां धनञ्जयोर्ग्रकारिकाम् ।
सुशुद्ध काल कंदलां सुभृंगवृन्दमन्जुलाम् ॥९॥
प्रजायिनीम प्रजावतीं नमामि मातरम् सतीम् ।
स्वकर्म कारिणे गतिं हरि प्रियाञ्च पार्वतीम् ॥१०॥
अनंतशक्तिकान्तिदां यशोऽर्थभुक्तिमुक्तिदाम् ।
पुनः पुन्जगद्धितां नमाम्यहङ सुरार्चिताम् ॥११॥
जयेश्वरि त्रिलोचने प्रसीद देवी पाहिमाम् ।
जयन्ति ते स्तुवन्ति ये शुभं लभन्त्यमोक्षत ॥१२॥
सदैव त हतद्विषः परं भवन्ति सज्जुषः ।
जराः परे शिवधुना प्रसाधि मां करोमि किम् ॥१३॥
वृथा विचेष्टि तस्य मे ।
कुरू प्रसादितं यथास्मि जन्म भंजन ॥१४॥
तथा भवन्तु ताका यथैव घोषितालका ।
इमां स्तुतिं ममेरितां पठन्ति कालिसाधक ॥१५॥
न ते पुन ।
सदुस्तरे पतन्ति मोहगह्वरे ॥१६॥
...more
View all episodesView all episodes
Download on the App Store

Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #PrayersBy Rajat Jain

  • 5
  • 5
  • 5
  • 5
  • 5

5

2 ratings


More shows like Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

View all
The Rich Roll Podcast by Rich Roll

The Rich Roll Podcast

11,852 Listeners

SuprabhTam by QUALISO INDIA

SuprabhTam

2 Listeners

Buddhism Guide Meditations by Yeshe Rabgye

Buddhism Guide Meditations

13 Listeners

Huberman Lab by Scicomm Media

Huberman Lab

29,214 Listeners

3 Minute Mantra with Aaralyn Shiri by Aaralyn Shiri

3 Minute Mantra with Aaralyn Shiri

3 Listeners

8 Hour Sleep Music by 8 Hour Sleep Music

8 Hour Sleep Music

340 Listeners

Vishnu Devotional Songs by Rajshri Entertainment Private Limited

Vishnu Devotional Songs

0 Listeners