Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
॥ भगवद्गीतायाः व्याख्यानं भगवद्भाषया श्रोतुं सुवर्णावसरः ॥अध्यापकः - Dr. पद्मकुमारमहोदयःश्लोकपठनम्, पदच्छेदः, पदसंस्कारः, प्रतिपदार्थः, आकाङ्क्षापद्धत्या अन्वयक्रमः, तात्पर्यं च । सरलसंस्कृतेन संस... more
FAQs about Bhagavad Gita Class (Ch2) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati):How many episodes does Bhagavad Gita Class (Ch2) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) have?The podcast currently has 54 episodes available.
May 16, 201602-45https://archive.org/download/BhagavadGitaSanskrit/02-45-SBUSA-BG.mp3त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन।निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्।।2.45।।...more0minPlay
May 09, 201602-42-44https://archive.org/download/BhagavadGitaSanskrit/02-42-44-SBUSA-BG.mp3यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्िचतः।वेदवादरताः पार्थ नान्यदस्तीति वादिनः।।2.42।।कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति।।2.43।।भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्।व्यवसायात्मिका बुद्धिः समाधौ न विधीयते।।2.44।।...more0minPlay
May 02, 201602-41https://archive.org/download/BhagavadGitaSanskrit/02-41-SBUSA-BG.mp3व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन।बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।।2.41।।...more0minPlay
April 25, 201602-40https://archive.org/download/BhagavadGitaSanskrit/02-40-SBUSA-BG.mp3नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।।2.40।।...more0minPlay
April 18, 201602-39https://archive.org/download/BhagavadGitaSanskrit/02-39-SBUSA-BG.mp3एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श्रृणु।बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।।2.39।।...more0minPlay
April 11, 201602-38https://archive.org/download/BhagavadGitaSanskrit/02-38-SBUSA-BG.mp3सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।।2.38।।...more0minPlay
April 04, 201602-37https://archive.org/download/BhagavadGitaSanskrit/02-37-SBUSA-BG.mp3हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।।2.37।।...more0minPlay
March 28, 201602-36https://archive.org/download/BhagavadGitaSanskrit/02-36-SBUSA-BG.mp3अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः।निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।।2.36।।...more0minPlay
March 21, 201602-35https://archive.org/download/BhagavadGitaSanskrit/02-35-SBUSA-BG.mp3भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।।2.35।।...more0minPlay
March 14, 201602-34https://archive.org/download/BhagavadGitaSanskrit/02-34-SBUSA-BG.mp3अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।संभावितस्य चाकीर्तिर्मरणादतिरिच्यते।।2.34।।...more0minPlay
FAQs about Bhagavad Gita Class (Ch2) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati):How many episodes does Bhagavad Gita Class (Ch2) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) have?The podcast currently has 54 episodes available.