Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
॥ भगवद्गीतायाः व्याख्यानं भगवद्भाषया श्रोतुं सुवर्णावसरः ॥अध्यापकः - Dr. पद्मकुमारमहोदयःश्लोकपठनम्, पदच्छेदः, पदसंस्कारः, प्रतिपदार्थः, आकाङ्क्षापद्धत्या अन्वयक्रमः, तात्पर्यं च । सरलसंस्कृतेन संस... more
FAQs about Bhagavad Gita Class (Ch2) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati):How many episodes does Bhagavad Gita Class (Ch2) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) have?The podcast currently has 54 episodes available.
December 31, 201502-20-21https://archive.org/download/BhagavadGitaSanskrit/02-20-21-SBUSA-BG.mp3न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः।अजो नित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे।।2.20।।वेदाविनाशिनं नित्यं य एनमजमव्ययम्।कथं स पुरुषः पार्थ कं घातयति हन्ति कम्।।2.21।।...more0minPlay
December 30, 201502-19https://archive.org/download/BhagavadGitaSanskrit/02-19-SBUSA-BG.mp3य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।2.19।।...more0minPlay
December 30, 201502-18https://archive.org/download/BhagavadGitaSanskrit/02-18-SBUSA-BG.mp3अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत।।2.18।।...more0minPlay
October 04, 201401-00 भगवद्गीतायाः व्याख्यानं भगवद्भाषया श्रोतुं सुवर्णावसरःhttps://archive.org/download/BhagavadGitaSanskrit/01-00-BhagavadGitaPravesha.mp3http://www.samskritabharatiusa.org/index.php/bhagavad-gita-online-classes॥ भगवद्गीतायाः व्याख्यानं भगवद्भाषया श्रोतुं सुवर्णावसरः ॥अध्यापकः – Dr. पद्मकुमारमहोदयःश्लोकपठनम्, पदच्छेदः, पदसंस्कारः, प्रतिपदार्थः, आकाङ्क्षापद्धत्या अन्वयक्रमः, तात्पर्यं च । सरलसंस्कृतेन संस्कृतपठनं गीतापठनं च ।...more0minPlay
FAQs about Bhagavad Gita Class (Ch2) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati):How many episodes does Bhagavad Gita Class (Ch2) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) have?The podcast currently has 54 episodes available.