Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
分享來自喜馬拉雅瑜珈傳承的經典書籍, 分享來自喜馬拉雅山的愛與智慧Sharing and passing the knowledge/wisdoms from Himalaya Yoga tradition... more
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.
September 22, 2020瑜珈經第三篇-必普提篇 第二十七經 Yoga Sutras III.27III.27 chandre tārā-vyūha-jñānam於月,知星辰排列。chandre :(於)月tārā :星辰vyūha- :排列,分佈jñānam :知識由於專注於月亮得三耶昧,能知所有星辰的排列分佈。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第二十八經 Yoga Sutras III.28III.28 dhruve tad-gati-jñānam於北斗,知彼等之運行。dhruve :(於)北極星tad-gati- :它們的運行、移動jñānam :知識由於專注於北極星得三耶昧,能知曉所有那些星辰的運行情況。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第二十九經 Yoga Sutras III.29III.29 nābhi-chakre kaya-vyūha-jñānam於臍輪,知身結構。nābhi-chakre : (於)臍輪kaya- : 身體(的)vyūha- :分佈,結構jñānam :知識由於專注於肚臍脈輪得三耶昧,能知曉身體之結構。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第三十經 Yoga Sutras III.30III.30 kaṇṭha-kūpe kṣhut-pipāsā-nivṛittiḥ於喉井,止飢渴。kaṇṭha-kūpe :(於)喉之井kṣhudh- :飢餓(的)pipāsā- :渴nivṛittiḥ :阻止,不生由於專注於喉部之井得三耶昧,能止飢渴。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第三十一經 Yoga Sutras III.31III.31 kūrma-nāḍyāṁ sthairyam於龜脈,則穩固。kūrma-nāḍyāṁ : (於)龜脈sthairyam : 穩固由於專注於龜脈得三耶昧,能穩固得止。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第三十二經 Yoga Sutras III.32III.32 mūrdha-jyotiṣhi siddha-darśhanam於頭之光,睹悉達。mūrdha- :頭部(之)jyotiṣhi :(於)光siddha- :悉達,神人,有悉地成就的大師darśhanam :觀,見由於專注於頭頂放出的光明得三耶昧,能見悉達大師。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第三十三經 Yoga Sutras III.33III.33 prātibhād vā sarvam或以靈光得全體。prātibhāt : (經由)直覺閃現vā : 或,以及sarvam :全體,一切或者由於直覺靈光一閃,知曉一切。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第三十四經 Yoga Sutras III.34III.34 hṛidaye chitta-saṁvit於心,解悟心地。hṛidaye :(於)心chitta- :心地(的)saṁvit :解悟,明白由於專注於心穴,能解悟心地。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第三十五經 Yoga Sutras III.35III.35 sattva-puruṣhayor atyantāsaṁkīrṇayoḥ pratyayāviśheṣho bhogaḥ parārthatvāt svārtha-saṁyamāt puruṣha-jñānam悦性本我全然分離,因此為彼對象故,認知混同而生受,行三耶昧於自,知曉本我。sattva- :(布提之)悦性puruṣhayoḥ :本我atyanta- :全然a-saṁ-kīrṇayoḥ :分離,不混同pratyaya- :知覺,認知a-viśheṣhaḥ :無別,無區別bhogaḥ :感受,經驗parārthatvāt :(因為)為他,做為他者的對象svārtha :自己的saṁyamāt :(由於)三耶昧puruṣha- :本我jñānam :知識布提悦性和本我是全然分離的,但是因為悦性是本我之對象,所以在認知上將二者混合不予區別,那就是我們所稱為的感受經驗;由於行三耶昧於對本我自身之認知,就能知本我。...more3minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第三十六經 Yoga Sutras III.36III.36 tataḥ prātibha-śhrāvaṇa-vedanādarśhāsvāda-vārtā jāyante由彼,直覺、聽、觸、視、味、嗅覺顯現。tataḥ :(由於)那個prātibha- :直覺śhrāvaṇa- :聽覺vedana- :觸覺ā-darśha- :視覺ā-svāda- :味覺的vārtāḥ- :嗅覺的jāyante :顯現由於上一經之三耶昧,直覺、聽覺、觸覺、視覺、味覺、嗅覺之力顯現。...more2minPlay
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.