Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
分享來自喜馬拉雅瑜珈傳承的經典書籍, 分享來自喜馬拉雅山的愛與智慧Sharing and passing the knowledge/wisdoms from Himalaya Yoga tradition... more
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.
September 22, 2020瑜珈經第三篇-必普提篇 第七經 Yoga Sutras III.7III.7 trayam antar-aṅgaṁ pūrvebhyaḥ三者於前者為內肢。trayam :三者antar-aṅgam :內肢,內在部分pūrvebhyaḥ :(相對於)前者專注、禪那、三摩地三者,相對於前面的五肢而言,形成了三內肢。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第八經 Yoga Sutras III.8III.8 tad api bahir-aṅgaṁ nir-bījasya即彼亦無種之外肢。tat : 彼,那個api : 即使,也是bahir-aṅgam :外肢,外在部分nir-bījasya :無種子(之)相對於無種子三摩地而言,構成有智三摩地內肢的專注、禪那、三摩地,也只能算是外肢。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第九經 Yoga Sutras III.9III.9 vyūtthāna-nirodha-saṁskārayor abhi-bhava-prādur-bhāvau nirodha-kṣhaṇa-chittānvayo nirodha-pariṇāmaḥ起滅心印之抑與揚,心俱剎那之滅,乃轉滅。vyūtthāna- : 起,心外馳,接觸世事,離定,起離ni-rodha- : 滅,受控saṁskārayoḥ :(二種)心印abhi-bhava- :抑制,調伏prādur-bhāvau :揚啟,顯示nirodha- :滅,受控kṣhaṇa- :剎那(之)chitta- :心地anvayaḥ :俱生,伴隨nirodha- :滅,受控pari-ṇāmaḥ :轉化,變易,改造由於起離的心印受到抑制,滅的心印得以顯揚,心地因而有了剎那的滅,那就是心的轉化變易為滅的境地。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第十經 Yoga Sutras III.10III.10 tasya praśhānta-vāhitā saṁskārāt由心印故,彼之流寂靜。tasya- :彼(之),那個(的)praśhānta- :完全寂靜、安定vāhitā :流saṁskārāt :(由)心印(而來)由於滅心印,那個心地之流完全寂靜。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第十一經 Yoga Sutras III.11III.11 sarvārthataikāgratayoḥ kṣhayodayau chittasya samādhi-pariṇāmaḥ遍做性、一心性之消與長,乃心地之轉三摩地。sarvārthatā- :做一切事,遍做性,分心ekāgratayoḥ :一心性,心念專注於一kṣhaya- :消,受制,降低udayau :長,生起,增大chittasya :心地(之)samādhi-pariṇāmaḥ :轉三摩地,轉化變易為三摩地當心地的遍做性(分心)逐漸消沉,而它的一心性(專注)逐漸增長,就是心地之轉化變易成三摩地境地。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第十二經 Yoga Sutras III.12III.12 tataḥ punaḥ śhāntoditau tulya-pratyayau chittasyaikāgratā-pariṇāmaḥ此後,復次,隱與顯心同,乃心地之轉一心。tataḥa :於是,此後punaḥ :復次,再度śhānta- :隱沒,沒入uditau :顯現,生起tulya- :相同pratyayau :知覺,心念chittasya :心地(之)ekāgratā- :一心性pariṇāmaḥ : 轉化變易如前句經所述,已轉化變易入三摩地境地,再次當已隱沒的前心念與隨即顯現出來的後心念是完全一樣的,就是心地的轉化變易成一心境地。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第十三經 Yoga Sutras III.13III.13 etena bhūtendriyeṣhu dharma-lakṣhaṇāvasthā-pariṇāmā vyākhyātāḥ以此,諸大與根之法時位相轉化已說。etena :藉由此,經由此bhūta- :諸元素,諸大種indriyeṣhu :諸根,諸感官dharma- :法相lakṣhaṇa- :時相avasthā- :位相pariṇāmāḥ :轉化,變易vyākhyātāḥ :已解釋,已說前面對心地狀態的三種轉化變易之說明,也就解釋了三種基本的轉化變易:轉法相、轉時相、轉位相。這三種轉化變易也適用於諸元素(諸大)以及諸感官(諸根)。譯者按,第9經(轉滅)、第11經(轉三摩地)、第12經(轉一心)是在修行過程中心地狀態所發生的轉化。而第13 – 15經又介紹了三種轉化(轉法相、轉時相、轉位相),則不限於心地的轉化,感官以及物的轉化都包括在內。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第十四經 Yoga Sutras III.14III.14 śhāntoditāvyapadeśhya-dharmānu-pātī dharmī與隱顯未名諸法相並俱者為法體。śhānta- :隱沒udita- :顯現a-vy-apa-deśhya- :不可察覺,無以名狀dharma- :法相,特性,傾向anu-pātī :相隨,俱有dharmī :法體,具有種種法相之體種種法相轉化變易不已,有的已經過去而消失了,有的此時正在顯現,有的還未顯現所以無法辨認,與這些法相相隨、具有這些法相的那個,就是法體。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第十五經 Yoga Sutras III.15III.15 kramānyatvaṁ pariṇāmānyatve hetuḥ序之異動為轉異動之因。krama- :次序,順序anyatvam :異動,改變,不同pariṇāma- :轉化,變易anyatve :(於)異動,改變,不同hetuḥ :原因改變了順序,是引起種種不同轉化的原因。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第十六經 Yoga Sutras III.16III.16 pariṇāma-traya-saṁyamād atītānāgata-jñānam行三耶昧於三轉化之故,知過去未來。pariṇāma- : 轉化,變易 traya- : 三saṁyamāt :(由於)三耶昧atīta- : 以往,過去,前anāgata- ; 未來,後jñānam :智慧,知識能於法、相、位這三種轉化變易,深得其中三耶昧,所以能知過去、未來。...more1minPlay
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.