Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
分享來自喜馬拉雅瑜珈傳承的經典書籍, 分享來自喜馬拉雅山的愛與智慧Sharing and passing the knowledge/wisdoms from Himalaya Yoga tradition... more
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.
September 22, 2020瑜珈經第四篇-獨存篇 第二十一經 Yoga Sutras IV.21IV.21 cittāntaradṛśye buddhi-buddher-ati-prasaṅgaḥ smṛti-saṁkaraś-ca若為別心地所覺受乃布提之布提無止境錯謬,亦記憶之混淆。citta- :心地antara- :別的,另一個dṛśye :(為)覺受(對象)buddhi-buddheḥ :布提之布提ati-prasaṅgaḥ :無止境之誤smṛti- :記憶saṁkaraḥ :混淆ca :而且如果說心地可以成為另一個心地所覺知的對象,則此論點就落入布提之外還有無窮布提之錯誤,而且記憶究竟是屬於哪一個布提之混淆。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第二十二經 Yoga Sutras IV.22IV.22 citer-apratisaṁkramāyās-tad-ākārāpattau sva-buddhi-saṁvedanam覺性無易移,呈彼自布提形態故知。citeḥ- :覺性(之)a-pratisaṁkramāyāḥ - :(因)不變易,不轉移tat- :那個ākāra- :形態āpattau :(於)呈現,成為sva-buddhi :一己布提saṁvedanam :知曉本我覺性具有不變易不轉移的特性,由於它的反映於布提中呈現自己,也因而能知曉那個布提中所反映的外物。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第二十三經 Yoga Sutras IV.23IV.23 draṣṭṛ-dṛśyoparaktaṁ cittaṁ sarvārtham心地為見者所見染,一切均為對象。draṣṭṛ- :見者dṛśya- :所見對象uparaktaṁ :被染色cittaṁ :心地sarvārtham :所有對象心地受到見者以及見者所見對象而染色,它以所有事物為對象。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第二十四經 Yoga Sutras IV.24IV.24 tad-asaṁkhyeya-vāsanābhiś-citram api parārthaṁ saṁhatya-kāritvāt即使彼無盡色染習氣亦為他而有,以合成作為故。tat- :那個a-saṁkhyeya - :數不盡的vāsanābhiḥ- :(具)習氣citram :多重色api :即使para- :其他arthaṁ :目的saṁhatya- :聚合,合成kāritvāt :(由於)作為那個心地,即使具有受到無窮盡染色的習氣,也只是為了其他目的而存在,因為它只能是合成物的一部分才有作為。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第二十五經 Yoga Sutras IV.25IV.25 viśeṣa-darśina ātma-bhāva-bhāvanā-vinivṛttiḥ於見分別者,一己本質之思惑已停。viśeṣa- :分別darśinaḥ :見者ātma- :一己bhāva- :本質bhāvanā :思惑vinivṛttiḥ :停止對於已經實證到心地和覺性分別之人,對於一己本質不再起思惑。...more1minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第二十六經 Yoga Sutras IV.26IV.26 tadā viveka-nimnaṁ kaivalya-prāgbhāraṁ cittam於是,心地傾向明辨,重獨存。tadā :於是,所以viveka- :明辨nimnaṁ :傾向kaivalya- :獨存,終極解脫prāgbhāraṁ :側重,引向cittam :心地於是,心地傾向於明辨智慧,側重獨存解脫。...more1minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第二十七經 Yoga Sutras IV.27IV.27 tac-chidreṣu pratyayāntarāṇi saṁskārebhyaḥ以眾心印故,彼間隙他覺。tat- :那個chidreṣu :間隙,裂縫pratyaya- :認知,覺知antarāṇi :其他saṁskārebhyaḥ :(由於)眾心印在那樣心地的間隙中,起了其他的念頭覺知,是由於以往累積了諸多心印之緣故。...more1minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第二十八經 Yoga Sutras IV.28IV.28 hānam eṣāṁ kleśavad-uktam彼等之斷如煩惱已說。hānam :滅,斷除eṣāṁ :它們(之)kleśa-vat- :如同煩惱uktam :已說那些會岔進來的心印應該要斷除,就如同該斷除煩惱一般,前面已經說過了。...more1minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第二十九經 Yoga Sutras IV.29IV.29 prasaṁkhyāne’py akusīdasya sarvathā viveka-khyāter dharma-meghaḥ samādhiḥ於正智亦無所執著者,由根本明辨慧故,得法雲三摩地。prasaṁkhyāne :(於)正知、智慧、開悟api :即使akusīdasya :無興趣者,無執著者sarvathā :根本,全面,一切狀態viveka- :分辨khyāteḥ :洞見dharma- :法,德meghaḥ :雲samādhiḥ :三摩地連開悟正智都無所執著,此人將由根本明辨正見得法雲三摩地。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第三十經 Yoga Sutras IV.30IV.30 tataḥ kleśa-karma-nivṛttiḥ於是煩惱業行停止。tataḥ :於是kleśa- :煩惱karma- :業nivṛttiḥ :停止,關閉於是,得法雲地之人的煩惱和業行均停止。...more1minPlay
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.