Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
分享來自喜馬拉雅瑜珈傳承的經典書籍, 分享來自喜馬拉雅山的愛與智慧Sharing and passing the knowledge/wisdoms from Himalaya Yoga tradition... more
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.
September 22, 2020瑜珈經第四篇-獨存篇 第十一經 Yoga Sutras IV.11IV.11 hetu-phalāśrayālambanaiḥ saṁgṛhītatvād eṣām abhāve tad-abhāvaḥ由因、果、依處、依緣聚集而有,此無則彼無。hetu- :因,原因phala- :果,結果āśraya :依止處,底層結構ālambanaiḥ :(以)支撐、依緣saṁgṛhītatvāt :(由於)聚集eṣām :這些(之)abhāve :(於)無有,不在tat- :那些abhāvaḥ :無有,不在因為習氣是由於聚集了:原因、結果、所依託處、所依緣這四個因素而有,那些因素不存在的話,習氣就不存在。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第十二經 Yoga Sutras IV.12IV.12 atītānāgataṁ svarāupato’styadhva-bhedād dharmāṇām過去未來為實,諸法相因時途而異。atīta- :過去anāgataṁ :未來svarūpataḥ- :真實asti- :存在adhva- :路途,時途,時際bhedāt :(因)不同dharmāṇām :諸質性、法相習氣並非不有,它們的過去和未來都是有的,種種法相是因為時際不同而有異。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第十三經 Yoga Sutras IV.13IV.13 te vyakta-sūkṣmāḥ guṇātmānaḥ彼等以質性為本,顯或不顯。te :它們vyakta- :顯現sūkṣmāḥ :精細、未顯現guṇātmānaḥ :質性所構成那些分為三個時途的種種法相是由原物的三種質性所構成,有的顯現,有的不顯現。...more3minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第十四經 Yoga Sutras IV.14IV.14 pariṇāmaikatvād vastu-tattvam轉化單一性故,對象為實。pariṇāma- :轉化,產物ekatvāt :(因為)單一性,獨特性vastu :對象,客體,物件tattvam :那個特性,實在同樣是三種質性,由於種種的轉化都是單一獨特的,所以才實有對象客體。...more1minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第十五經 Yoga Sutras IV.15IV.15 vastu-sāmye citta-bhedāt tayorvibhaktaḥ panthāḥ同對象因心異故,二者分途。vastu- :對象,客體,物件sāmye :同樣citta- :心地bhedāt :(由於)不同tayoḥ- :彼(二者)vibhaktaḥ :分開panthāḥ :路途縱然面臨相同的對象客體,不同的心地會有不同的反應,所以對象和心是分途的。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第十六經 Yoga Sutras IV.16IV.16 na caika-citta-tantraṁ vastu tad apramāṇakaṁ tadā kiṁ syāt對象亦非有賴於心地,彼無覺知則何如。na :非ca- :以及eka- :一citta- :心地tantraṁ :交織,互賴vastu :對象,物件,客體tat :那個a-pramāṇakaṁ :無覺知tadā :則kim syāt :會如何然而對象的存在也並非依賴於某一個心地而有,否則當它不被那個心地所覺知時,對象會如何。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第十七經 Yoga Sutras IV.17IV.17 tad-uparāgāpekṣitvāc cittasya vastu jñātājñātam心地依彼染色故,或知或不知對象。tat- :那個uparāga- :所染色apekṣitvāt :(由於)依賴cittaya :心地(之)vastu :物件,對象,客體jñāta- :知a-jñātam :不知心地對客體對象之知或不知,是依心地是否已經沾染(覺知)到對象存在而定。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第十八經 Yoga Sutras IV.18IV.18 sadā jñātāścitta-vṛttayas tat-prabhoḥ puruṣasyāpariṇāmitvāt心地之作為其主所恆知,以本我不易故。sadā :隨時,恆常jñātāḥ- :所知citta :心地vṛttayaḥ :運作,作用tat-prabhoḥ :彼主人(之)puruṣasya- :本我(之)a-pariṇāmitvāt :(由於)不變易心地之作用永遠為它的主人本我所知,這是因為本我不會變易的緣故。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第十九經 Yoga Sutras IV.19IV.19 na tat svābhāsaṁ dṛśyatvāt彼非自明,以受覺故。na :非tat :那個,彼sva-ābhāsaṁ- :自明dṛśyatvāt :(由於)能被覺察那個心並不是能自明,因為它能被本我所覺察的緣故。...more1minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第二十經 Yoga Sutras IV.20IV.20 eka-samaye cobhayānavadhāraṇam且二者非可同時認知。eka- :一samaye :其時ca- :以及ubhaya- :二者an-avadhāraṇam :無認知而且,心地和對象這二者,不可能同時被認知。...more2minPlay
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.