Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
分享來自喜馬拉雅瑜珈傳承的經典書籍, 分享來自喜馬拉雅山的愛與智慧Sharing and passing the knowledge/wisdoms from Himalaya Yoga tradition... more
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.
September 22, 2020瑜珈經第四篇-獨存篇 第三十一經 Yoga Sutras IV.31IV.31 tadā sarvāvaraṇa-malāpetasya jñānasyānantyāj jñeyam alpam到此,一切不淨之蓋已除,以知識無際故,餘知者無幾。tadā :因此,到此sarva- :所有,一切avaraṇa- :遮蔽物,蓋mala- :污穢,不淨apetasya :移除(之)jñānasya- :知識(之)ānantyāt :(由於)無限,無邊際jñeyam- :所該知,餘下未知者alpam :無幾,微不足道到此,因為法雲三摩地成就,所有污穢之遮蓋都已經被移除,由於知識變得無窮盡緣之故,幾乎沒有什麼不知。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第三十二經 Yoga Sutras IV.32IV.32 tataḥ kṛtārthānāṁ pariṇāma-krama-samāptir-guṇānām於是,質性之目的已達,依序轉化結束。tataḥ :於是kṛta- :已達arthānāṁ :目的(之)pariṇāma- :轉化krama- :順序,次序samāptiḥ :結束,完成 (另外一個版本作 pari-samāptiḥ)guṇānām :質性(之)法雲三摩地成就,於是質性之使命已完成,它們就停止繼續依序轉化。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第三十三經 Yoga Sutras IV.33IV.33 kṣaṇa-pratiyogī pariṇāmāparānta-nirgrāhyaḥ kramaḥ剎那所對應,於轉化終局始察覺者為序。kṣaṇa- :剎那pratiyogī :對應,屬於pariṇāma- :轉化aparānta- :終局,最後nirgrāhyaḥ :可掌握,可察覺kramaḥ :順序序,是和每一個剎那所對應,在轉化結束時才能察覺到。...more2minPlay
September 22, 2020瑜珈經第四篇-獨存篇 第三十四經 Yoga Sutras IV.34IV.34 puruṣārtha-śūnyānāṁ guṇānāṁ prati-prasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citi-śaktir iti已盡本我使命,質性回溯原形,乃獨存,且覺性力立於自性中,即此。puruṣa- :本我artha- :目的,使命śūnyānāṁ :空無guṇānāṁ :質性(之)prati-prasavaḥ :回溯原狀kaivalyaṁ :獨存svarūpa- :自性pratiṣṭhā :建立vā :或,於是citi-śaktiḥ :覺性之力iti :即此在盡完對本我的任務使命之後,質性回溯融於它們的源頭,於是,覺性之力安住於自性中,即此。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第一經 Yoga Sutras III.1III.1 deśha-bandhaśh chittasya dhāraṇā心地之繫於一處,是專注。deśha- : 所在,處所,器官,肢體bandhaḥ :繫屬,連結,固定chittasya :心地(的)dhāraṇā :專注,繫念,將心維持在一個固定對象上繫心一處,讓心地固定於某一個特定的所在,是八肢瑜伽中所謂的「專注」(心地之留置)。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第二經 Yoga Sutras III.2III.2 tatra pratyayaika-tānatā dhyānam單一知覺持續於彼處,是為禪那。tatra : 彼處,在那個所在pratyaya- :知覺,認知eka-tānatā :單一連續,綿密之流dhyānam : 禪那,冥想心地如前一經所說固定於一個所在,當對於所專注對象的知覺,成為一股單一的連續之流,就是八肢瑜伽中所謂的禪那。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第三經 Yoga Sutras III.3III.3 tad evārtha-mātra-nirbhāsaṁ sva-rūpa-śhūnyam iva samādhiḥ彼唯所對境顯現,自身若空,是為三摩地。tad : 彼, 那個eva :即使,即是,正是artha-mātra- :唯所對境,唯對象,只有對象nir-bhāsam :(得)光照,顯現sva-rūpa- :自相,自存在śhūnyam :空無,空卻iva :似乎,如同samādhiḥ :三摩地在前面第二經所說的禪那中,當心地只顯現出(光照)禪那所專注的單一對象(所對之境),禪那似乎不再是種感受時,則那同一個禪那正是八肢瑜伽中所謂的三摩地。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第四經 Yoga Sutras III.4III.4 trayam ekatra saṁyamaḥ三者聚合為三耶昧。trayam:三ekatra ;集合,成為一saṁyamaḥ :三耶昧專注、禪那、三摩地這三肢,合起來稱為「三耶昧」。(譯者按,saṁyama的讀音近似今日漢語「三亞麻」而不是讀成「三米亞麻」。文字本身有集束、合起來的意思。斯瓦米韋達在講課時以及在所寫的《釋論》中,都直接引用梵文saṁyama,而不翻譯為英文。譯者在本書中譯音為「三耶昧」,是因為這個字和佛學中的「三昧」有耐人尋味的關係,是一個有趣的題目。至於佛學中的「三昧耶」,則似乎是密法samāyā的譯音,又是另一個題目。)...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第五經 Yoga Sutras III.5III.5 taj-jayāt prajñālokaḥ調伏彼則見慧。tat- :彼,那個jayāt :(由於)調伏、克服、精通pra-jñā- :完整智慧、直覺智慧ā-lokaḥ :光明、照見由於調伏、精通了那個三耶昧的緣故,得以照見完整的直覺智慧。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第六經 Yoga Sutras III.6III.6 tasya bhūmiṣhu vi-ni-yogaḥ 彼應用於諸地。 tasya :彼、那個(之) bhūmiṣhu :(於)地 vi-ni-yogaḥ :應用、實踐、適用 那個三耶昧(專注、禪那、三摩地的功夫)要應用於每一個地。...more1minPlay
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.