Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
分享來自喜馬拉雅瑜珈傳承的經典書籍, 分享來自喜馬拉雅山的愛與智慧Sharing and passing the knowledge/wisdoms from Himalaya Yoga tradition... more
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.
September 22, 2020瑜珈經第三篇-必普提篇 第三十七經 Yoga Sutras III.37III.37 te samādhāv upasargā vyutthāne siddhayaḥ彼等為三摩地之障,乃起心之悉地。te :它們samādhau :(於)三摩地upa-sargāḥ :障礙,有之則不吉vy-utthāne :起心,動世俗之念siddhayaḥ :悉地,成就前面的直覺等種種悉地,對於三摩地只會是障礙,是仍然有世俗之念的悉地,有之則不吉。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第三十八經 Yoga Sutras III.38III.38 bandha-kāraṇa-śhaithilyāt prachāra-saṁvedanāch cha chittasya para-śharīrāveśhaḥ由解開繫縛之緣由及覺知心識之流,得進據他人身。bandha- :繫縛kāraṇa- :緣由śhaithilyāt :(因)鬆脫,解開prachāra- :流轉saṁvedanāt :(由於)覺知cha :以及chittasya :心(之)para- :別的śharīra- :身體a-veśhaḥ :進入,佔據由於能夠解開繫縛之緣由以及覺知心地流動之途徑,瑜伽士因而能夠進入和控制別人身體。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第三十九經 Yoga Sutras III.39III.39 udāna-jayāj jala-paṅka-kaṇṭakādiṣhv asaṅga utkrāntiśh cha由調伏上行氣,不陷於水、泥濘、荊棘等等,能上升。ud-āna- :上行氣jayāt :(由於)調伏,克服,精通jala- :水paṅka- :泥kaṇṭaka- :荊棘ādiṣhu :等等asaṅgaḥ :無拘束ut-krāntiḥ :上升cha :以及由於能夠調伏上行氣,不會陷入水、泥濘、荊棘等障礙,能夠掌控死亡過程由頂上離去身體。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第四十經 Yoga Sutras III.40III.40 samāna-jayāj jvalanam由調伏平等氣,得炙燃光輝。samāna- : 平等氣jayāt : (由於)克服,調伏,精通jvalanam :炙燃光輝由於調伏了平等氣,瑜伽士得炙燃光輝。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第四十一經 Yoga Sutras III.41III.41 śhrotrākāśhayoḥ sambandha-saṁyamād divyaṁ śhrotram行三耶昧於耳與空之觸,聽聞天音。śhrotra- :耳朵(的)ākāśhayoḥ :空間,空大sambandha- :關係,連結,接觸saṁyamāt :(由)三耶昧divyaṁ :天界śhrotraṁ :耳朵,聽力由於專注於耳朵和空間之接觸得三耶昧,就能有聽聞天界音聲之能力。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第四十二經 Yoga Sutras III.42III.42 kāyākāśhayoḥ saṁbandha-saṁyamāl laghu-tūla-samāpatteśh chākāśha-gamanam行三耶昧於身與空之觸,及得身輕如棉之境,能天行。kāya- :身體(的)ākāśhayoḥ :空間,空大sambandha- :關係,連結,接觸saṁyamāt :(由)三耶昧laghu- :輕tūla- :棉samāpatteḥ :(得)境地cha- :以及ākāśha- :空間,天空gamanan :旅行由於專注於身體和空間二者之接觸得三耶昧,以及因而得到身輕如棉境地,瑜伽士能行走於天空。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第四十三經 Yoga Sutras III.43III.43 bahir-akalpitā vṛittir mahā-videhā tataḥ prakāśhāvaraṇa-kṣhayaḥ外而無執之心境為摩訶無身,因而光明之遮蔽消散。bahiḥ- : 外部a-kalpitā :無執著(於身體意識),非妄想(於身體外)vṛittiḥ :心境mahā-videhā :摩訶無身,大無身tataḥ :因而prakāśha- :光āvaraṇa- :遮蔽kṣhayaḥ :化解,摧毀心能外於身體而不執著於身體,這種心地境地叫做摩訶無身,如此就能將光明之遮蓋消除。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第四十四經 Yoga Sutras III.44III.44 sthūla-svarūpa-sūkṣhmānvayārthavattva-saṁyamād bhūta-jayaḥ由三耶昧於粗、性、細、固、義,得調伏諸大。sthūla- : 粗大sva-rūpa-:本性,特質sūkṣhma- :細微anvaya- :固有質性arthavattva- :所具有之意義saṁyamāt :(由)三耶昧bhūta- :元素(譯者按,佛經中譯為「種」或「大種」)jayaḥ :克服由於行三耶昧於(地水火風空)五大元素各自之五個層次:粗相、性相、細相、固有質性相、具有之意義相,瑜伽士能調伏控制五大元素。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第四十五經 Yoga Sutras III.45III.45 tato’ṇimādi-prādurbhāvaḥ kaya-sampat tad-dharmānabhighātaśh cha如是,則能現細身等,成就完身,且質不受抑。tataḥ- : 於是aṇimā-:微小ādi- :等等prādur-bhāvaḥ :顯現kāya- :身體sampat :完美,成就tat- :它(之)dharma- :特質an-abhi-ghātaḥ :不受影響,無抑制cha : 以及(能調伏五大元素之後)於是瑜伽士可以顯現出縮小身形等(八種)悉地,得完美身,而且(五大元素)不能限制他身體之特質性。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第四十六經 Yoga Sutras III.46III.46 rūpa-lāvaṇya-bala-vajra-saṁhananatvāni kaya-saṁpat形美優雅強壯堅實,是完美身。rūpa- :美麗身形lāvaṇya-:優雅動人,眾人所樂見bala- :力,強壯vajra- :(如)鑽石,堅硬saṁ-hananatvāni :質地kāya- :身體sampat :完美,成就(前一經所謂)完美身是身形優美,眾人目光所聚,強壯有力,堅硬密實。...more2minPlay
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.