Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
分享來自喜馬拉雅瑜珈傳承的經典書籍, 分享來自喜馬拉雅山的愛與智慧Sharing and passing the knowledge/wisdoms from Himalaya Yoga tradition... more
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.
September 22, 2020瑜珈經第三篇-必普提篇 第四十七經 Yoga Sutras III.47III.47 grahaṇa-svarūpāsmitānvayārthavattva-saṁyamād indriya-jayaḥ由三耶昧於取、性、我、固、義,得調伏諸根。grahaṇa- :執取sva-rūpa- :本性,特質asmitā- :有我anvaya- :固有質性arthavattva- :所具有之功用意義saṁyamāt :(由)三耶昧indriya- :感官(譯者按,佛經譯為「根」)jayaḥ :克服由於行三耶昧於感官(之五個層次):執取、本性、有我、固有質性、功用意義,瑜伽士能調伏控制感官。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第四十八經 Yoga Sutras III.48III.48 tato mano-javitvaṁ vikaraṇa-bhāvaḥ pradhāna-jayaśh cha如是,疾如心念,超感官,以及調伏原物。tataḥ :於是manas- :心意念javitvam :快速vi-karaṇa- :超感官,放射bhāvaḥ :成為pradhāna- :原物jayaḥ :調伏,克服cha :以及(由於調伏了感官)瑜伽士動起來快如心念,有超感官覺知力,以及能調伏原物。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第四十九經 Yoga Sutras III.49III.49 sattva-puruṣhānyatā-khyāti-mātrasya sarva-bhāvādhiṣhṭhātṛitvaṁ sarva-jñātṛitvaṁ cha純然能知悦性與本我之別,是全能以及全智。sattva- : (布提之)悦性puruṣha- :本我anyatā- :分離,區分khyāti- :知曉,見地mātrasya :唯有,純粹sarva- :一切bhāva- :存有狀態adhi-ṣhṭhātṛitvaṁ :權威,掌控sarva-jñātṛitvaṁ :一切智cha :以及唯有在證悟了菩提悦性與本我是分離的,因而是全能,掌控一切,以及是全智,了知一切。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第五十經 Yoga Sutras III.50III.50 tad-vairāgyād api doṣha-bīja-kṣhaye kaivalyam即於彼亦無執,不潔種子消失,得獨存tad- :彼,那個vairāgyāt :(由於)無執、捨離api :縱然,即使doṣha- :不潔,染污bīja- :種子kṣhaye :失去kaivalyam :獨存即使連前一經的那些全能全智悉地,瑜伽士也能將它們捨離的緣故,不潔淨的種子因而消失,就能因而得到絕對獨存。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第五十一經 Yoga Sutras III.51III.51 sthāny-upa-nimantraṇe saṅga-smayākaraṇaṁ punar aniṣhṭa-prasaṅgāt天人邀伴亦不貪不矜,免重墮受殃。sthānin- :地位顯赫(天人)的upa-ni-mantraṇe :邀約(sthāny-upa-nimantraṇe) :受天人邀請saṅga- :貪,吸引smaya- :驚異,自負a-karaṇam :無所作為punaḥ :再度aniṣhṭa- :不可取,災難pra-saṅgāt :傾向,可能發生瑜伽士即使受天人邀請為伴去天界享樂,也不應該被吸引或覺得自滿,否則可能重新墮落再受災殃。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第五十二經 Yoga Sutras III.52III.52 kṣhaṇa-tat-kramayoḥ saṁyamād vivekajaṁ jñānam三耶昧於剎那及彼之序,由明辨慧生智。kṣhaṇa- :剎那tat- :它們(的)kramayoḥ :順序,次第saṁyamāt :(由於)三耶昧vi-veka-jam :由明辨慧所生jñānam :智慧,知識由於專注於「剎那」以及它們的「序」得三耶昧,就能因明辨慧生出大智慧。...more1minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第五十三經 Yoga Sutras III.53III.53 jāti-lakṣhaṇa-deśhair anyatā’navachchhedāt tulyayos tataḥ pratipattiḥ類、徵、地無法分辨二者有別,則如是判定。jāti- :物類,物種lakṣhaṇa- :特徵deśhaiḥ :方所,地點anyatā- :有別,他性,不同an-ava-chchhedāt :不分劃,不限定tulyayoḥ :二者等同tataḥ :因而,如是pratipattiḥ :判定,確定當二個相類似的東西無法用物類、特徵、所在處這三項來區別時,則只能用(前一經所說的)明辨慧來判定。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第五十四經 Yoga Sutras III.54III.54 tārakaṁ sarva-viṣhayaṁ sarvathā-viṣhayam akramaṁ cheti vivekajaṁ jñānam能解脫,知一切境及一切狀,非次第,此乃明辨慧所生智。tārakam :( 自己生起的)解脫者,能渡者sarva-viṣhayam :一切境界,一切領域sarvathā- :一切方式,一切狀態viṣhayam :境界,領域a-kramam :沒有次第,沒有順序cha- :以及iti :如此vi-veka-jaṁ :由明辨慧所生jñānam :智慧,知識明辨慧所生起的智慧,不是有次第地來到,能知一切境界以及一切狀態,它是解脫智慧。...more2minPlay
September 22, 2020瑜珈經第三篇-必普提篇 第五十五經 Yoga Sutras III.55III.55 sattva-puruṣhayoḥ śhuddhi-sāmye kaivalyam iti悦性與本我同等潔淨,乃獨存,即此。sattva- :布提悦性puruṣhayoḥ :本我(的)śhuddhi- :潔淨,純淨sāmye :等同kaivalyam :獨存iti :即此,到此當布提悦性能夠和本我同樣純潔清淨,那就是所謂的獨存。就如此。...more1minPlay
September 22, 2020瑜珈經第二篇-行門篇 第一經 Yoga Sutras II.1II.1 tapaḥ-svādhyāyeśhvara-praṇidhānāni kriyā-yogaḥ苦行、自習、奉神,是行瑜伽。tapas-: 苦行svādhyāya-: 默誦、自行研習、持咒īśhvara-praṇidhānāni: 一切對神之奉獻kriyā-yogaḥ: (稱爲)行瑜伽刻苦修行、默誦咒語以及自行研習經論、一切修行之果都奉獻於神,構成所謂的行瑜伽。...more1minPlay
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.