Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
分享來自喜馬拉雅瑜珈傳承的經典書籍, 分享來自喜馬拉雅山的愛與智慧Sharing and passing the knowledge/wisdoms from Himalaya Yoga tradition... more
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.
September 22, 2020瑜珈經第二篇-行門篇 第五十二經 Yoga Sutras II.52II.52 tataḥ kṣhīyate prakāśhāvaraṇam於是,消除光明遮蓋。tataḥ: 於是kṣhīyate: 消除prakāśha-: 光明(之)a-varaṇam: 遮蓋調息法修練有成,於是光明之遮蓋消失。...more1minPlay
September 22, 2020瑜珈經第二篇-行門篇 第五十三經 Yoga Sutras II.53II.53 dhāraṇāsu cha yogyatā manasaḥ且心勘專注。dhāraṇāsu: (於)專注cha: 而且yogyatā: 勝任,有能力,堪任manasaḥ: 心(之)此外,調息法讓心能勝任從事修習專注。...more1minPlay
September 22, 2020瑜珈經第二篇-行門篇 第五十四經 Yoga Sutras II.54II.54 sva-viṣhayāsam-pra-yoge chittasya sva-rūpānukāra ivendriyāṇāṁ pratyāhāraḥ與已境無涉,似同於心地,乃根之内攝。sva-: 自己的viṣhaya-: 對象,領域,境a-sam-pra-yoge: 不交涉,不攀援chittasya: 心地(之)sva-rūpa-: 本質(之)anukāra: 跟隨,模仿,相似iva: 似乎indriyāṇāṁ: 感官,根(之)pratyāhāraḥ: 内攝若根與自己之境無所交涉(也就是感官不去追逐外境對象),變得和心地的本性似乎相同,就是感官的內攝。...more2minPlay
September 22, 2020瑜珈經第二篇-行門篇 第五十五經 Yoga Sutras II.55II.55 tataḥ paramā vaśhyatendriyāṇām於是,根之最勝調伏。tataḥ: 於是paramā: 最終極,至上,最勝vaśhyata-: 控制,調伏indriyāṇām: 根,感官因爲調息有成,感官的控制功夫才是到了最上乘。...more1minPlay
September 22, 2020瑜珈經第一篇-三摩地篇 開經吉祥頌 maṅgalācharaṇam開經吉祥頌為了表達對《瑜伽經》作者帕坦迦利的歸敬之意,傳統上為這部經撰寫註解的人,都會先引用一段「開經吉祥頌」(maṅgalācharaṇam)。在上課學習《瑜伽經》時,師生也會先一起唱誦吉祥頌才開始講課。下面所引述的是最常見的吉祥頌文,原作者已不可考:yogena chittasya padena vāchāṁ,malaṁ śharīrasya cha vaidyakenaāyo’pākarot taṁpravaraṁ munīnāṁ,patañjaliṁprāñjalir ānato’smi唯彼至聖,帕坦迦利瑜伽淨心,文法淨語醫書淨身,合十稽首大意是:我合十稽首,歸敬聖者中之聖者,帕坦迦利,感戴他傳授瑜伽洗淨我們心地的污垢,傳授文法洗淨我們言語的污垢,著述醫書洗淨我們身體之污垢。...more2minPlay
September 22, 2020瑜珈經第一篇-三摩地篇 第一經 Yoga Sutras I.1I.1 茲此,傳授瑜伽之學。atha yogānuśhāsanamatha : 此時,於此吉祥的時刻yoga : 瑜伽(之)anu- : 依隨(某傳承)śhāsanam : 指示、紀律、教導現在,於此承先啟後的吉祥時刻,正式開始依隨傳承來教導瑜伽之學。...more1minPlay
September 22, 2020瑜珈經第一篇-三摩地篇 第二經 Yoga Sutras I.2I.2 瑜伽乃心地心念之止息。yogaśh chitta-vṛitti-nirodhaḥyogaḥ : 瑜伽(就是)chitta- : 心地(之)vṛitti- : 作用、活動、起伏、轉異(之)nirodhaḥ : 止息、控制、受控、攝控所謂瑜伽,就是心地和心地所起的活動作用受到控制而止息。...more1minPlay
September 22, 2020瑜珈經第一篇-三摩地篇 第三經 Yoga Sutras I.3I.3 於是,見者安住於本性。tadā draṣhṭuḥ sva-rūpe'vasthānamtadā : 於是draṣhṭuḥ : 見者(之)sva-rūpe : 於(他之)自然本性中ava-sthānam : 穩定、安頓、保持、在某個境地「心念」既已消融,於是見者就能穩固地安住於他的自然本性中。...more1minPlay
September 22, 2020瑜珈經第一篇-三摩地篇 第四經 Yoga Sutras I.4I.4 別此,則與心念相認。vṛitti-sārūpyam itaratravṛitti : 心念、作用、起伏、轉異sārūpyam : 類同、認同、相認itaratra : 其他、別處若不是處於非智三摩地,則本我似乎仍然表現出誤認「心念」的形形色色為自我。...more1minPlay
September 22, 2020瑜珈經第一篇-三摩地篇 第五經 Yoga Sutras I.5I.5 心念有五,有不善、有善。vṛittayaḥ pañchatayyaḥ kliṣhṭākliṣhṭāḥvṛittayaḥ : 作用、起伏、轉異、「心念」(有)pañchatayyaḥ : 五種(也分二類)kliṣhṭa- : 不善的、苦的、不清淨的(有煩惱)akliṣhṭāḥ : 非不善的、非苦的、清淨的(無煩惱)「心念」共有五種,分為不善、善二類。...more1minPlay
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.