Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
分享來自喜馬拉雅瑜珈傳承的經典書籍, 分享來自喜馬拉雅山的愛與智慧Sharing and passing the knowledge/wisdoms from Himalaya Yoga tradition... more
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.
September 22, 2020瑜珈經第二篇-行門篇 第二十二經 Yoga Sutras II.22II.22 kṛtārthaṁ prati naṣhṭam apy a-naṣhṭaṁ tad-anya-sādhāraṇatvāt縱於所作已竟者失,彼與他者共故,畢竟不失。kṛta-arthaṁ: 所作已竟,目的已達(之人)prati: 對於naṣhṭam: (已)滅,(已)消失api: 雖然,即使a-naṣhṭaṁ: (仍)未滅世tat-: 彼那個anya-: (對於)他者,其他sādhāraṇatvāt: (由於)共存,共有對於目的已經完成者,那個(所見之對象)會消失,然而因爲它是和其他衆生所共有的,所以仍然沒有滅失。...more2minPlay
September 22, 2020瑜珈經第二篇-行門篇 第二十三經 Yoga Sutras II.23II.23 sva-svāmi-śhaktyoḥ svarūpopalabhi-hetuḥ saṁyogaḥ所有與有者二力之合,乃了悟本性之因。sva-: 所有物swāmin-: 所有者、主人śhaktyoḥ: (二者之)力sva-rūpa-: 本性,本質upa-labdhi-: 了悟,了知,發現hetuḥ: 原因saṁyogaḥ:結合被擁有者(本我所擁有之布提,以及布提中所起的反映)與擁有者(本我)這二股力之結合,只有一個目的,就是要了悟本我的本性。...more2minPlay
September 22, 2020瑜珈經第二篇-行門篇 第二十四經 Yoga Sutras II.24II.24 tasya hetur avidyā無明為彼因。tasya: 彼(之),那個(的)hetuḥ: 原因a-vidyā: 無明引起那個(結合)的原因,是無明。...more1minPlay
September 22, 2020瑜珈經第二篇-行門篇 第二十五經 Yoga Sutras II.25II.25 tad-a-bhāvāt saṁ-yogābhāvo hānaṁ tad dṛśheḥ kaivalyam因無彼,故失結合而得滅,其即見者之獨寂。tad-a-bhāvāt: (因爲)彼不存、沒有它saṁ-yoga-: 結合a-bhāvaḥ: 不存,消失hānaṁ: 滅,脫開tat: 那個、它dṛśheḥ: 見者、見力(之)kaivalyam: 獨寂,獨耀因爲那個(無明)不存在了,原因消失所以結合也不存在,就稱爲「滅」;那就是「見力」(見者)之「獨寂」境界。...more2minPlay
September 22, 2020瑜珈經第二篇-行門篇 第二十六經 Yoga Sutras II.26II.26 viveka-khyātir a-vi-plavā hānopāyaḥ不動明辨慧乃得滅之法。viveka-: 分辨、明辨khyātiḥ: 正確知見,光明a-vi-plavā: 不動搖hāna-: 滅,脫開upāyaḥ: 方法,手段無可動搖的明辨慧光明,是得「滅」的方法和途徑。...more1minPlay
September 22, 2020瑜珈經第二篇-行門篇 第二十七經 Yoga Sutras II.27II.27 tasya saptadhā prānta-bhūmiḥ pra-jñā彼有七重極地智慧。tasya: 彼(之),他(的)saptadhā: (分爲)七重prānta-: 終極bhūmiḥ: 地,層次prajñā: 智慧,洞見如此證悟者的智慧是屬於最高境地的智慧,有七重意義。...more1minPlay
September 22, 2020瑜珈經第二篇-行門篇 第二十八經 Yoga Sutras II.28II.28 yogāṅgānuṣhṭhānād aśhuddhi-kṣhaye-jñāna-dīptir ā viveka-khyāteḥ因奉行瑜伽肢法,不淨得以清除,智慧引燃直至生起明辨慧。yoga-aṅga-: 瑜伽(之)肢體、部分、階段、步驟anu-ṣhṭhānāt-: (由於)遵行、實踐a-śhuddhi-: 不淨,不純kṣhaye: (當、一旦)排除、破壞jñāna-: 知識、智慧dīptiḥ: 引燃、照亮ā: 直到viveka-khyāteḥ: (起)明辨慧因爲遵奉瑜伽修行的步驟,種種不淨得到清除,所以智慧的火苗被引燃而逐漸旺盛,直到生起明辨智慧的光明。...more2minPlay
September 22, 2020瑜珈經第二篇-行門篇 第二十九經 Yoga Sutras II.29II.29 yama-niyamāsana-prāṇāyāma-praty-āhāra-dhāraṇā-dhyāna-samādhayo’ṣhṭāv aṅgāni夜摩、尼夜摩、體式、調息、内攝、專注、禪那、三摩地,是爲八肢。yama-: 夜摩,戒律ni-yama-: 尼夜摩,善律āsana-: 體式prāṇa-āyāma-: 調息,擴充呼吸和氣praty-āhāra-: 内攝,收攝感官dhāraṇa-: 心念專注dhyana-: 禪那,靜慮,冥想samādhyaḥ: (以及)三摩地,最高禪那aṣhṭau: 八aṅgāni: 諸肢,部分夜摩戒律、尼夜摩善律、體式、調息、內攝感官、專注、禪那、三摩地正定,是瑜伽的八個步驟。...more1minPlay
September 22, 2020瑜珈經第二篇-行門篇 第三十經 Yoga Sutras II.30II.30 a-hiṁsā-satyāsteya-brahma-charyāpari-grahā yamāḥ非暴、實語、非盜、梵行、非縱,是諸夜摩。a-hiṁsā-: 不使用暴力,不傷生satya-: 誠實,真實,不說妄語a-steya-: 不偷盜,不取非分之財brahma-charya-: 梵行(與梵同行),依止上師絕對服從以及嚴守戒律,禁欲a-pari-grahāḥ: 不縱容、不攫取,不占有,不縱容感官攫取yamāḥ: 諸夜摩、諸戒律不使用暴力傷害衆生、誠實不說妄語、不偷盜不取非分財物、梵行不犯淫、不縱容感官攫取,這五項是所謂的夜摩戒律。...more1minPlay
September 22, 2020瑜珈經第二篇-行門篇 第三十一經 Yoga Sutras II.31II.31 jāti-deśha-kāla-samayān-ava-cchinnāḥ sārvabhaumā mahā-vratam無身世、方所、時間等條件限制,乃遍及之弘誓。jāti-: 身世、族類deśha-: 地方,場所kāla-: 時間samaya-: 條件、狀況an-ava-cchinnāḥ: 不分,不受限制sārva-bhaumāḥ: 普及,普遍,一切地mahā-vratam: 摩訶誓願、大誓將夜摩戒律普遍適用於所有瑜伽修行之境界和層次,不因身世、時間、場所等情況而有區別,是所謂的弘誓。...more2minPlay
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.