Sign up to save your podcastsEmail addressPasswordRegisterOrContinue with GoogleAlready have an account? Log in here.
分享來自喜馬拉雅瑜珈傳承的經典書籍, 分享來自喜馬拉雅山的愛與智慧Sharing and passing the knowledge/wisdoms from Himalaya Yoga tradition... more
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.
September 21, 2020瑜珈經第一篇-三摩地篇 第二十七經 Yoga Sutras I.27I.27 其以嗡字稱名。tasya vāchakaḥ praṇavaḥtasya : 他的vāchakaḥ : (以)稱名praṇavaḥ : 嗡(OM)字他的名稱即是嗡字。...more1minPlay
September 21, 2020瑜珈經第一篇-三摩地篇 第二十八經 Yoga Sutras I.28I.28 重誦專注其義。taj-japas tad-artha-bhāvanamtat-japaḥ : 重複默誦那個(以及)tat- : 那個的artha- : 意義bhāvanam : 專注合一、培養、觀想使存在重複默誦稱那個名稱,深深浸潤於它的意涵、觀想它,即是意念於神在當前。...more1minPlay
September 21, 2020瑜珈經第一篇-三摩地篇 第二十九經 Yoga Sutras I.29I.29 故內證覺性亦且除障。tataḥ pratyak-chetanādhigamo'py antarāyābhāvaśh chatataḥ : 於是、由此之故pratyak- : 內在的,往內的chetana- : 覺性、真心、本性adhigamaḥ : 實證api : 亦、而且antarāya- : 障礙abhāvaḥ : 不存在、去除cha : 以及由於意念於神在當前,證悟到內在覺性,並且排除了一切障礙。...more2minPlay
September 21, 2020瑜珈經第一篇-三摩地篇 第三十經 Yoga Sutras I.30I.30 疾病、延宕、猶豫、大意、怠惰、沈迷、邪見、不堅、退轉、乃心地之干擾,彼等為障礙。vyādhi-styāna-saṁśhaya-pramādālasyāvirati-bhrāntidarśhanālabdha-būmikatvānavasthitatvāni chitta-vikṣhepās te'ntarāyāḥvyādhi- : 疾病styāna- : 心念遲滯、延宕saṁśhaya- : 猶豫pramāda-: 疏失、大意ālasya- : 怠惰a-virati- : 沈迷、放任bhrānti-darśhana- : 邪見a-labdha-bhūmikatva- : 不堅定an-avasthitatvāni : 退轉chitta-vikṣhepāḥ : 心受干擾、不平靜te : 它們(是)antarāyāḥ : 障礙所謂障礙,是心地所受到之干擾。它們是:疾病、延宕、猶豫、大意、怠惰、沈迷、邪見、不堅、退轉。...more2minPlay
September 21, 2020瑜珈經第一篇-三摩地篇 第三十一經 Yoga Sutras I.31I.31 苦、挫折、身不定、呼吸,乃伴隨干擾。duḥkha-daurmanasyāṅgamejayatva-śhvāsa-praśhvāsā vikṣhepa-saha-bhuvaḥduḥkha - : 苦daur-manasya - : 挫折、惡念aṅgam-ejayatva - : 身體不定śhvāsa -: 呼氣(以及)pra-śhvāsāḥ - : 吸氣(它們是)vikṣhepa - : 干擾(之)saha-bhuvaḥ - : 自然伴隨、隨之而來的有些現象自然伴隨干擾而來,它們是:痛苦、挫折感、身體不安定、不受控制的呼吸。...more1minPlay
September 21, 2020瑜珈經第一篇-三摩地篇 第三十二經 Yoga Sutras I.32I.32 對治彼等之故,修練一真諦。tat-pratiṣhedhārtham eka-tattvābhyāsaḥtat - : 那些pratiṣhedha - : 抑制、對治artham : 目的為eka - : 一tattva - : 諦、真實abhyāsaḥ : 修練為了要抑制那些干擾和障礙,所以只有修練唯一真實,就是保持意念神在當前。...more1minPlay
September 21, 2020瑜珈經第一篇-三摩地篇 第三十三經 Yoga Sutras I.33I.33 養慈、悲、喜、捨心以對樂、苦、有德、無德者,心地因而清明愉悅。maitrī-karuṇā-muditopekṣhānaṁ sukha-duḥkha-puṇyāpuṇya-viṣhayāṇaṁ bhāvanātaśh chitta-prasādanammaitrī - : 慈心(之)karuṇā - : 悲心muditā - : 喜心upekṣhānām : 捨心、無區別心之suhka - : 樂適duḥkha - : 苦痛puṇya - : 吉祥、有德a-puṇya - : 不吉、無德viṣhayāṇāṁ : 對於bhāvanātaḥ : 培養某種情操、專注使存在chitta - : 心地pra-sādanam : 清明愉悅由於培養以慈心對待在樂境的人,以悲心對待在苦境的人,以喜心對待有德之人,以平等捨心對待無德之人,心地變得清明而愉悅。...more2minPlay
September 21, 2020瑜珈經第一篇-三摩地篇 第三十四經 Yoga Sutras I.34I.34 或繫念呼氣與控制氣息。prachchhardana-vidhāraṇābhyāṁ vā prāṇasyaprachchhardana - : 呼氣vi-dhāraṇābhyāṁ - : 以及有控制vā - : 或者prāṇasya : 氣(之)或者,由於仔細而緩慢地呼氣,以及調控氣息,心地因而能夠得止。...more1minPlay
September 21, 2020瑜珈經第一篇-三摩地篇 第三十五經 Yoga Sutras I.35I.35 或極專注對象所生體驗以固心得止。viṣhayavatī vā pravṛittir utpannā manasaḥsthiti-nibandhaniviṣhayavatī : 有感官經驗、體驗到感官的對象vā - : 或者、也是pravṛittiḥ : 極度專注utpannā : 生起、顯示manasaḥ : 心的sthiti - : 穩定ni-bandhanī : 鎖住、繫縛或者,由於極度專注於非常精微乃至天界的對象,生起這種直接的體驗也是能夠讓心念穩固得止。...more2minPlay
September 21, 2020瑜珈經第一篇-三摩地篇 第三十六經 Yoga Sutras I.36I.36 或無憂澄明。viśhokā vā jyotiṣhmatīviśhokā : 免除憂苦vā - : 或者、也是jyotiṣhmatī : 光明、清澄,佈滿光明或者,極度專注而導致無憂苦體現,這即是稱為澄明境地,心也能因而穩固得止。...more1minPlay
FAQs about 大師智慧 Love and Wisdom from the Himalayas:How many episodes does 大師智慧 Love and Wisdom from the Himalayas have?The podcast currently has 195 episodes available.